SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इन्द्रियाणि जयेद्यश्च, वशे कृत्वा मनो ब्रजेत् ॥ समो यः सुखदुःखेषु, विश्वस्वामी स वर्तते ॥७॥ कायेन्द्रियमनोजेता, व्यक्तिराज्यं करोति सः॥ यद्वशे नेन्द्रियं कायो, राज्याहः स कदापि न ॥७१॥ विषयेषु बहत्कण्ठा, विश्वासो यत्र नाऽऽत्मनः ॥ जडमोही परायत्तः, स राजा न गुणी भवेत् ॥७२ ॥ भयधर्ता वपुर्लक्ष्म्यो ,-जडाशावाहकश्च यः॥ नासौ राजा भवेद्गण्यो, देहदासाश्च दुःखिनः ॥ ७३ ॥ सर्वधर्मस्य सत्यज्ञो, राज्यकृत्यं करोति सः ॥ जैनधर्मक्रियाज्ञान, व्यापकदृष्टिधारकः ॥७४ ॥ महन्मनश्च यः कुर्या, दुःख सोढा स भूपतिः॥ न मोही धनसत्ताभी, राजा वाच्यः पराक्रमात् ॥७५॥ सर्वा प्रिया च यस्योक्तिः, श्रुत्वा सर्व विचारयेत् सत्ताधर्ता च नीत्या यः, प्रजानां हितकारकः ॥७६॥ सुखार्थे दण्डयेदुष्टान्, यत्संकेतः शुभोत्तमः॥ उपकृत्यै त्यजेत्स्वार्थ, मुपकारो यदाशये ॥७७ ॥ एवं राजाऽस्ति मे भक्तो, बाह्यासक्तिन यद्धदि । सत्यराज्यं हि मद्भक्तिः, जीवन्ते तेन शक्तयः ॥७॥ स्वेच्छया नाचरेद्याय, पक्षपाते न मुह्यति॥ न्यायः प्रजेशयोः स्तुल्य, स्तजीवद्राज्य मुच्यते॥७॥ ॥ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy