SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अखण्डश्चाव्ययश्चाजो निःसंगश्च निराकृतिः। यद्गुणा नित्यपर्याया अगुरुलघुमान्स्वयम् ॥२४३॥ अक्षरोऽविचलो धर्ममयो वाण्या अगोचरः। केवली यन्न शक्नोति वक्तुं ज्ञातुमपि स्वयम् ॥२४४॥ निवृत्तिमत्समस्त्येत दुःखं किञ्चिन्न वा यतः। सनातनं शिवं लब्ध्वा अपारं लभतां सुखम् ॥२४५॥ तिरोभावगुणानां च आविर्भावो यदा भवेत् । तदा त्वं परमात्माऽसि तत्त्वमस्यादिबोधितः॥ २४६ ॥ अहं त्वं भेदभावो न स्वात्मद्रव्यं तु निर्मलम् । अनन्तगुणतोऽनेक एकोऽसंख्यप्रदेशतः ॥२४७॥ मुक्तौ जीवा अनन्तास्तु भवन्ति सदृशा गुणैः । व्यक्तिरूपेण भिन्नास्ते कैश्चित्कोऽपि न पीड्यते ॥२४८॥ साद्यनन्तस्थितिस्तत्र मुक्तिस्थानं च निर्मलम्। नास्ति स्वस्वामिभावोऽपि सत्तावन्तः समास्तथा २४६ शुद्धरूपमगाधं यत्तल्लेशानुभवं हृदि। प्राप्यैतत्पदमाख्यातं देशो यस्यास्ति चोत्तमः॥२५०॥ त्रयोदशगुणस्थानं लब्ध्वा स्वात्मा प्रकाशते। अनन्तगुणसर्वज्ञो न विनाशी स वर्तते ॥२५१॥ जिनेश्वरर्षभो देवः शोभते माणसापुरे। पार्श्वप्रभोः सहायेन ग्रन्थ एवं मया कृतः ॥२५२॥ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy