SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञायते तर्हि सत्तावान्सर्वतो निर्भयो भुवि । दृढनिश्चयतो ज्ञाने स्वाज्ञायां भुवनत्रयम् ॥२१३॥ दीपकं कः करे कृत्वा स्वमन्यत्र च मार्गयेत् । अन्तर्ज्ञानप्रकाशेन परस्मिन्किं निजो भवेत् ॥२१४॥ सिंहबालोऽजवृन्देषु बाल्यवासं विधाय च । स्वस्मिन्नजधियं धृत्वा वर्तते सोऽपि तैः सह ॥२१५॥ दृष्टकेसरिसिंहे तु स्वस्वरूपस्मृति यथा। परमात्मपदे ध्याते परमात्मा तथा भवेत्। ॥२१६॥ उपकत्तॊपयोगी च धीरः साहसिको दृढः । गुरौ श्रद्धाकरो भक्तो न्यायी शूरो विवेकवान् ॥२१७॥ स्वेच्छया न चलेद्य श्च भयलज्जाविवर्जकः एवं शिष्या विधास्यन्ति रागं स्वात्मपदे ध्रुवम् ॥२१८॥ द्वयर्थका जगतो वाचस्तत्र ध्यानं न दीयताम् । श्रवणं तद्विचारश्च स्वभानं नैव विस्मरेत् ॥२१९॥ जिज्ञासवः स्वतत्त्वानां,-शिष्याः प्रेमविधायकाः। अन्तस्तत्त्वे मनः कृत्वा लप्स्यन्ते क्षेममुत्तमम् ॥२२०॥ अन्तस्तत्त्वे यतश्चित्तं दशा शुद्धा प्रकाशते । यत्र शुद्धरुचि स्तत्र को भीरुश्च भवे भ्रमेत् ॥२२॥ भीरुः कायरतां धत्ते त्यजत्यान्तरनिश्चितम् । ग्राहग्रहणववृत्तिं धत्ते यः स्वपदे तमः ॥२२२॥ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy