SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हे सेवका एव वेत्य चित्ते सदा कुरुध्वं जगदीशभक्तिम् ॥१८॥ सम्यज्ज्ञानं विना केचि-प्रवदन्ति मुधा वचः । सम्यग्दृष्टिर्भवेद्येषां, तेषां सम्यगविवेचनम् ॥६६॥ जीवेशभेदस्तु स माययैव, प्रत्यक्षयोग्यो भवतीति चेद्भोः। ज्ञानादयः सन्ति गुणा द्वये हि, कथं तदा स्यादनयोश्च भेदः . ॥१०० ॥ जीवेशभेदः खलु माययैव, विभावनीयश्च बुधै यथार्थः। जीवः परेषां परिणामवान्यस्तदन्य ईशः क इहाऽस्ति खेदः ॥ १०१॥ जडस्वरूपा त्वियमस्ति माया, वाच्या कथं सा ननु चेतनेति । जीवेशयोश्चेतनशक्तिरस्ति, तच्चेतनां तां हृदि वित्त विज्ञाः ॥१०२॥ अनित्य आत्मेतिविचारणेन, युक्तो विचारो नहि कश्चिदस्ति । जन्मान्तरे यत्स्मरणं जनानां, तदात्मनित्यत्वत एव विद्धि ॥१०३ ॥ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy