SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यस्तथा स्वान्तररूप आत्मा, तथा परात्मेतिभिदाश्च तिस्रः । पृथक् पृथक् लक्षणमस्ति तेषां, ज्ञेयं स्वशास्त्रेण तथाऽऽप्तवाण्या ॥ ६ ॥ या पंचभूतेषु निजात्मबुधिः, स्वात्मेति या वाऽध्यसना शरीरे । या वाऽऽत्मबुद्धि जडपुद्गलेषु, ता विद्धि बाह्यात्मधियः समग्राः ॥ ७ ॥ एतादृशी बुद्धिरुदेति येषां, मिथ्यात्विनस्ते प्रभवन्ति सर्वे । स्वीकुर्वते नो निजपुण्यपापे, परं भवानामभिनन्दनास्ते ॥८॥ यद्धारणं पानमथाऽशनं च, जगत्सु जानन्ति तदेवसारम् । ये वाऽत्र बाह्यात्मधियो मनुष्याः, कदापि नो तत्त्वधियं लभन्ते ॥९॥ स्वकीयया येच धिया चलन्ति, कुर्वन्ति ये तर्क मथो वितर्कम् । ते पाप्मनां पोहलिकां विधाय, मृत्वाऽऽशु तंतं नरकं विशन्ति ॥ १० ॥ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy