SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ हनाम हत પાઠ ૧૩ મો ८. हन् पातुन। उपान्त्य अनी, स्वात् प्रत्यय ५२ ७i, दो५ थाय छे. (पा. २५.नि. ६) हन्+अन्ति-ह्न अन्ति । ८. हन् पातुन। नो ध्न् थाय छे. घ्नन्ति । आघ्नाते । हन्मि हन्वः हन्मः अहनम् अहन्व अहन्म हंसि हथ: हथ अहन् अहतम् अहत हन्ति हतः घ्नन्ति अहन् अहताम् अघ्नन् हन्याम् हन्याव हन्याम हनानि हनाव हन्याः हन्यातम् हन्यात जहि हतम् हन्यात् हन्याताम् हन्यु: हन्तु हताम् घ्नन्तु १०. त्ििजत् प्रत्यय ५२ छतi, वश् पातुन। स्वर सहित व नो उ थाय छे. वश्+ तस्-उश्+तस् नि, २ थी उष्+तसउष्टः । वश्+य(क्य)+ते-उश्यते । भलि. वश्मि उश्वः उश्मः अवशम् औश्व औश्म वक्षि उष्ठः उष्ठ अवट-ड् औष्टम् औष्ट वष्टि उष्टः उशन्ति ,, ,, औष्टाम् औशन् उश्याम् उश्याव उश्याम वशानि वशाव वशाम उश्याः उश्यातम् उश्यात उड्ढि उष्टम् उष्ट उश्यात् उश्याताम् उश्युः वष्टु उष्टाम् उशन्तु ११. ईश् भने ईड् पातुथी ५२ २३मा वर्तमान से सने ध्वे તથા પંચમી 4 અને પ્લમ્ પ્રત્યયની પૂર્વે રૂ થાય છે. ईशे ईश्वहे ईश्महे ऐशि ऐश्वहि ऐश्महि ईशिषे ईशाथे ईशिध्वे ऐष्ठाः ऐशाथाम् ऐड्ढ्वम् ईष्टे ईशाते ईशते ऐष्ट ऐशाताम् ऐशत १. वश्+सि-वष्+सि- ५५. १०नि. ८ वक्षि। ६८
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy