________________
પાઠ ૧૨ મો भस्त्रा स्त्री. भा.
યોગ્યપણું. भाग पुं. माग, भाग्य. शासितृ वि. शासन २२, मानुषी स्त्री. मनुष्यनी स्त्री.
રાજ્ય કરનાર. मुग्ध विमोj.
शुच् स्त्री. शो. लोहकार पुं. सुहार. | शेष पुं. शेष भाग, वसुमती स्त्री. पृथ्वी.
छेसो भाग. वर्ग पुं. स२पानो समूह. चेष्ट . १. मा. येष्टा ४२वी. विश्वसनीयता स्त्री. विश्वास ४२।।
વાક્યો अहो दीप्तिमतोऽपि विश्वसनीयताऽस्य वपुषः । अनुशास्तु मां भवान्। हृदय ! आश्वसिहि आश्वसिहि आर्यपुत्रः खल्वेषः । किं रोदिषि किन्ते रोदनकारणम् ?। हृदयेऽमान्त्या शुचा सा भृशमरोदीद् । निःश्वस्य शनैरवदन्महाभाग ! किं कथयामि मन्दभाग्या?। प्रतापेन द्योतमानो दशरथो महीमन्वशात् । न प्रयोजनमन्तरा चाणक्यः स्वप्नेऽपि चेष्टते। 'विश्वास्येष्वपि विश्वसन्ति मतयो न स्वेषु वर्गेषु नः । दमयन्ती निशाशेषे एवं स्वप्नमुदैक्षत - यदहं फलिते फुल्ले पत्रले चूत-पादपे - आरुह्य तत्फलान्यादं शृण्वती भृङ्ग-निस्वनान् ।। एकेनाऽपि सुपुत्रेण, सिंही स्वपिति निर्भयम्। सहैव दशभिः पुत्रै, और वहति गर्दभी |
१.ऋपन्ति पातुने भने व्यंनान्त घातुने, य (घ्यण) प्रत्यय साथीने विध्यर्थ वृहत बने छे. कृ+य(घ्यण) = कार्य । विश्वस्+ य(घ्यण) = विश्वास्य । विश्वास ४२वा योग्य, प्रत्यय णित् छ, भाटे વૃદ્ધિ થઈ છે.
२. अन्त तिवाय नामोने, स्त्रीलिंगमा ई(ङी) प्रत्यय सागेछ भने ई प्रत्यय लागत अलोपाय छे. । सिंही । गर्दभी।