SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ પાઠ ૯ મો एषा भवतः कान्ता, त्यज वैनां गृहाण वा । ‘कस्मात्कर्मणः भवगहने भ्रम्यते, कस्माच्च मोक्षो भवति, ' इति ज्ञातुं मूढ ! यदि मन्यसे तदा जिनागमान्गवेषय | एष जानाति सर्वं भासुरक ! बहिर्नीत्वा तावत्ताड्यतां यावत्कथयति । विजये ! अपि प्रत्यभिजानासि भूषणमिदम् ? । अमूं विद्यां भक्तिप्रवणेन चेतसा 'निर्विकल्पम् गृहाण । जानीहि मदीयमपि लेशतो वृत्तान्तम् । अनुगृहाणेमां मनः परितोषाय मे नृपचन्द्र ! । शीलेन महता पुनाति स्वं कुलद्वयम् । मुषाण रत्नानि हरामराङ्गनाः । विपुलधनमत्रास्ति मदीयं तद् गृहाण भोः ! । दुःखं प्राप्य न दीनः स्यात्सुखं प्राप्य च विस्मितः । मुनि: कर्म - विपाकस्य जानन् परवशं जगत् ॥ पद्म-प्रभ-प्रभो र्देह-भासः पुष्णन्तु वः श्रियम् । अन्तरङ्गारिमथने, कोपाटोपादिवारुणाः ॥ जानीयात्प्रेषणे भृत्यान्बान्धवान्व्यसनागमे । मित्रं चापत्ति- काले च भार्यां च विभव-क्षये ॥ आत्मानं विषयैः पाशै र्भववास - पराङ्मुखम्। इन्द्रियाणि निबध्नन्ति मोहराजस्य किङ्कराः ॥ बहूनामप्यसाराणां समवायो हि दुर्जयः । तृणैवेष्ट्यते रज्जु र्येन नागोऽपि बध्यते ॥ प्रीणाति यः स्वचरितैः पितरं स पुत्रो, यद् भर्तुरेव हितमिच्छति तत्कलत्रम् । १. निर्गतो विकल्पो यस्मात् तत् - निर्विकल्पम्, तत् ( द्वितीया ) ક્રિયાવિશેષણ. ४३
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy