SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ પરિશિષ્ટ विपद्युच्चैःस्थेयं पदमनुविधेयं च महताम्, प्रिया न्याय्यावृत्ति-मलिनमसुभङ्गेऽप्यसुकरम्। असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधन: __सतां केनोद्दिष्टं विषममसिधारा-व्रतमिदम्॥ नर: प्रमादी शक्येऽर्थे, स्यादुपालम्भभाजनम् । अशक्य-वस्तु-विषये, पुस्खो नापराध्यति । योऽशक्येऽर्थे प्रवर्तेत, अनपेक्ष्य बलाबलम्। आत्मनश्च परेषां च, स हास्यः स्याद्विपश्चिताम्॥ परोपकारः कर्तव्यः,सत्यां शक्तौ मनीषिणा। परोपकारासामर्थ्य , कुर्यात्स्वार्थे महादरम्॥ विद्यायां ध्यानयोगेच,स्वभ्यस्तेऽपि हितैषिणा। सन्तोषो नैव कर्तव्यः, स्थैर्य हितकरं तयोः । प्रणतेषु दयावन्तो, दीनाभ्युद्धरणे रताः। सस्नेहार्पितचित्तेषु, दत्तप्राणा हि साधवः ।। प्रत्यक्षे गुरवः स्तुत्याः, परोक्षे मित्रबान्धवाः । कर्मान्ते भृत्यवर्गाश्च, पुत्रा नैव मृताः स्त्रियः॥ कश्चैकान्तं सुखमुपगतो, दुःखमेकान्ततो वा। नीचैर्गच्छत्युपरिच दशा, चक्र-नेमि-क्रमेण ॥ चाणक्य:-शोभनम् । वत्स ! मणिकारश्रेष्ठिनं चन्दनदासमिदानीं दृष्टमिच्छामि। शिष्यः- तथेति । (निष्कम्य, चन्दनदासेन सह प्रविश्य) इत इत: श्रेष्ठिन् !। मनीषा स्त्री. मुद्धि. मनीषिन् वि. पुद्धिशाणी. महस् न. ते४, प्रता५. विपश्चित् पुं. विद्वान. ૨૬૬
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy