SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ પાઠ ૨૭ મો तन्-अतत, अतनिष्ट। अतथाः, अतनिष्ठाः । क्षण-अक्षत, अक्षणिष्ट । अक्षथाः, अक्षणिष्ठाः । १०. त प्रत्यय (मात्मने 3. पु. मे.व.) ५२ ७तां दीप् जन् बुध् (. ४.) पूर् ताय् भने प्याय् पातमोथी स् (सिच) ने पहले इ (जिच) विडपे थाय छ भने तनो लोप थाय छे. अदीपि, अदीपिष्ट अदीपिषाताम् अदीपिषत अजनि, अजनिष्ट अजनिषाताम् अजनिषत अपूरि, अपूरिष्ट अपूरिषाताम् अपूरिषत अतायि, अतायिष्ट अतायिषाताम् अतायिषत अप्यायि, अप्यायिष्ट अप्यायिषाताम् अप्यायिषत अबोधि, बुध्धातु (. ४) मनिट्छ, तनपान ३पोली 45२मा मावशे. पा. २८. नि. १०. કર્મણિ—કોઈ પણ ધાતુને આત્મને પદ પ્રત્યય લગાડી કર્મણિ કે ભાવે રૂપો થાય છે. ११. सर्व पातुथी भाव भने भो त (3. पु. १.१.) प्रत्यय ५२ छतi, स् (सिच्) ने पहले इ (बिच्) थाय छ भने त नो लोप थाय छे. आसि त्वया । ऐक्षि कटः । ऐक्षिषि ऐक्षिष्वहि ऐक्षिष्महि अवदिषि अवदिष्वहि अवदिष्महि ऐक्षिष्ठाः ऐक्षिषाथाम् ऐक्षिध्वम् अवदिष्ठाः अवदिषाथाम् अवदिध्वम् ऐक्षिवम् अवदिड्ढ्वम् ऐक्षि ऐक्षिषाताम् ऐक्षिषत अवादि अवदिषाताम् अवदिषत जन् पातुने तेम४ कम् यम् रम् नम् गम् वम् मने आ+चम् સિવાય મકારાન્ત ધાતુને કૃદન્તનાગિતુ કેણિત્ પ્રત્યયો પર છતાં અને હું (जिच्) प्रत्यय ५२ छतां वृद्धि थती नथी. प्रजनः । जन्यः । जनकः । अजनि । अभ्रमि । ५९॥ अकामि । ૧૮૨
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy