SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ પાઠ ૨૬ મો (3) ज्, भ्रम्, वम्, त्रस्, फण्, स्यम्, स्वन्, राज्, भ्राज्, પ્રાક્ અને મ્નાર્ આ ધાતુઓના સ્વરનો વિક્લ્પ રૂ થાય છે અને હૈં થાય છે ત્યારે દ્વિરુક્તિ થતી નથી. जेरु: जजरुः । जेरिथ, जजरिथ । भ्रमुः, बभ्रमुः । थ्रेमिथ, बभ्रमिथ । वेमुः, ववमुः । वेमिथ, ववमिथ । त्रेसुः, तत्रसुः । त्रेसिथ, तत्रसिथ । फेणुः, पफणुः । फेणिथ, पफणिथ । स्येमुः, सस्यमुः । स्येमिथ, सस्यमिथ । स्वेनुः, सस्वनुः । स्वेनिथ, सस्वनिथ । रेजुः रराजुः । रेजिथ, 1 जिथ । थ्रेजे, बभ्राजे । थ्रेसे, बभ्रासे । भ्लेसे, बभ्लासे । I (४) श्रन्थ् अने ग्रन्थ् धातुना स्वरनो विडये ए थाय छे अने ए થાય છે ત્યારે, સ્નો લોપ થાય છે અને દ્વિરુક્તિ થતી નથી. श्रेथुः, शश्रन्थुः । श्रेथिथ, शश्रन्थिथ । ग्रेथुः, जग्रन्थुः । ग्रेथिथ, जग्रन्थिथ । २. शस्, दद् खने व थी श३ थतां धातुजो तेभ४ गुएा से सेवा ધાતુઓના સ્વર ઞ નો છુ થતો નથી. विशशसुः । विशशसिथ । दददे । वल्-ववले । q-fɑırıs: 1 favınıfa | Scult. વૃત્ વિધાન 3. 'यज् वगेरे (यजादि) धातुखोनो ने वश् तथा वच् ધાતુઓનો પરોક્ષામાં દ્વિત્વ થયા બાદ પૂર્વનો સ્વર સહિત અન્તસ્થા इ उ ऋ (य्वृत्) ३पे थाय छे. यज् + अ -यज् यज्+अ-य यज्+अ- इ यज्+अ-इयाज । यज्+उस्- ङित् प्रत्ययो पर छतां, पाठ नि. ५ थी प्रथम વૃત્ થાય છે. यज्+उस्-इज्+उस्-इज् इज्+उस् = ईजुः । १. यज् व्ये वे हवे वप् वह् श्वि वद् वस् । ૧૬
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy