SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ પાઠ ૨૪મો ४. 'कृ, स, वृ, भृ, स्तु, द्रु, श्रु भने स्त्रु मा मा6 पातु सिवाय ६२४ पातुथी परोक्षाना व्यंना प्रत्यय पूर्वे इ (इट्) थाय छे. भण भिद् बभण-भाण बभणिव बभणिम बिभेद बिभिदिव बिभिदिव बभणिथ बभणथुः बभण बिभेदिथ बिभिदथुः बिभिद बभाण बभणतुः बभणुः बिभेद बिभिदतुः बिभिदुः रुध् रुरोध रुरुधिवः रुरुधिम रुरुधे रुरुधिवहे रुरुधिमहे रुरोधिथ रुरुधथुः रुरुध रुरुधिषे रुरुधाथे रुरुधिध्वे रुरोध रुरुधतुः रुरुधुः रुरुधे रुरुधाते रुरुधिरे सम्+इन्थ् स्त्रंस् समीधे समीधिवहे समीधिमहे सस्रंसे सस्रंसिवहे सस्रंसिमहे समीधिषे समीधाथे समीधिध्वे सत्रंसिषे सत्रेसाथे सस्रसिध्वे समीधे समीधाते समीधिरे सत्रंसे सस्रंसाते सत्रंसिरे ५. द्वित्व थाय पछी(१) पूर्वना ऋनो अथाय छे. सृ+अ(ण)-सृसृ+अ-सस+अ = ससार। (२) पूर्वना शिट्नो मघोष ५२ छतi दो५ थाय छे. स्पृश्+अ, स्पृश् स्पृश्+अ-पृश् स्पृश्+अ-पस्पृश्+अ = पस्पर्श । (3) पूर्वन। कनो च थाय छे. चकार। ___५. १५.नि.२. इष् नि.४.स इयेष२ ईषिव ईषिम ससर-सार ससृव सहम इयेषिथ ईषथुः ईष ससर्थ सस्रथुः सत्र इयेष ईषतुः ईषुः ससार सस्रतुः सत्रुः १. कृ पातुनी पूर्व स् मावेछे त्यारे इ थायछे सञ्चस्करिव । २. इष्+अ(ण)-इ इष्+अ-इ एष्+अ-इय् एष्+अइयेष । एवम्- उख्-उवोख। ૧૫૬
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy