SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ પાઠ ૨૨ મો कति, यति, तति शनी प्र.वि.प.प.नी प्रत्यय ० छे. कति २ । कतिभिः । विगेरे. ८. "पडेल ते ३पे नथी तेनुं ते ३पे ५g" सेवा अर्थमा कृ ધાતુના યોગમાં કર્મથી અને મૂ તથા કમ્ ધાતુના યોગમાં કર્તાથી च्चि प्रत्यय थायछे. १०. च्चि प्रत्यय ५२ ७di, (१) स्व२ हाई थाय छ (२) ऋनो री थाय छे भने (3) अव्यय सिवाय अवनिो ई थाय छे. प्राग् अशुक्लं पटम् इदानीम् शुक्लं करोति इति शुक्लीकरोति पटम्। प्रागशुक्लः पट इदानीं शुक्लो भवति इति शुक्लीभवति पटः । प्रागशुक्ल: पट इदानीं शुक्ल: स्यादिति शुक्लीस्यात्पटः । माला-मालीकरोति । मालीभवति । मालीस्यात् । दिवाभूता रात्रिः । दोषाभूतमहः । शुचि-शुचीकरोति । शुचीभवति । शुचीस्यात् । पितृ-पित्रीकरोति । पित्रीभवति । पित्रीस्यात् । ११. शिखा विगैरे शोथी मत् (मतु) प्रत्ययन। अर्थमा इन् भने मत् थाय छ. शिखी। शिखावान् । माली । मालावान् । १२. ऊमि वगैरे 32i5 शोथी मत् न। म नो व थतो नथी. ऊर्मिमान् । भूमिमान् । यवमान् । द्राक्षामान् । ककुद्मान् । १३. अस् मंतवाणा हो तथा माया मेधा भने स्रज् शोथी मतु ना अर्थमा विन् भने मत् थायछे. यशस्वी' | यशस्वान् । तपस्वी। तपस्वान् । मायावी । मायावान् । मेधावी । मेधावान् । स्रग्वी । स्रग्वान्। ૧. ત્રિ પ્રત્યયના દરેક વર્ષે ઇત છે, એટલે પ્રત્યય આખોય ઉડી જાય છે. - ૨. મત્વર્થ પ્રત્યય પર છતાં મુંકેતુ અંતવાળું નામ પદ થતું નથી. यशस्वी । तडित्वान् । प्र. पा. 3४. नि. १. नो अपवा६. १४3
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy