SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ पुनवै पुनभ्वों પાઠ ૨૦ મો पुनर्वा पुनर्भूभ्याम् पुनर्भूभिः पुनर्भूभ्याम् पुनर्भूभ्यः पुनर्वा: पुनर्भूभ्याम् पुनर्भूभ्यः पुनर्वाः पुनोः पुनर्भूणाम् पुनर्वाम् पुनोः पुनर्भूषु पुनर्भु पुनवः दृन्भू स्त्री. मने वर्षाभू स्त्री. न. ३५ो, पुनर्भू प्रभारी वर्षाभू पुं. भने कारभू पुं. खलपूवत्। स्वयम्भू पुं. स्वयम्भूः स्वयम्भुवौ स्वयम्भुवः प्र. सं. स्वयम्भुवम् स्वयम्भुवौ स्वयम्भुवः स्वयम्भुवा स्वयम्भूभ्याम् स्वयम्भूभिः स्वयम्भुवे स्वयम्भूभ्याम् स्वयम्भूभ्यः स्वयम्भुवः स्वयम्भूभ्याम् स्वयम्भूभ्यः स्वयम्भुवः स्वयम्भुवोः स्वयम्भुवाम् स्वयम्भुवि स्वयम्भुवः स्वयम्भूषु સંયોગાન્ત ધાતુરૂપ શબ્દો यवान् क्रीणाति यवक्री: । कटं प्रवते कटपू:-नदीतीरः । कटेन प्रवते कटप्रूः = ६८पडे तरना२. कटपू ही थायछे. અહિ નિયમ ૬ લાગશે નહિ, પરંતુ તેના અપવાદ રૂપ પા. ૧૪. नि. १७.दागशे. भेटवे इय् भने उव्थशे. ३पोत्रो लिंगे-सुधीवत् यवक्रीः यवक्रियौ यवक्रियः . कटप्रः कटप्रवौ कटप्रवः 5. १. प्र. ५1. 3८. ना प्रत्ययो तथा तेनो नि. १ को मो. १30
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy