SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ પાઠ ૧૫ મો धा धातुधा+तस्-दधा+तस्-41. १४. नि. ८. दध्+तस् ६. धा पातुने मंते योथो अक्षर होय त्यारे, त् थ् थी 3 स् प्व थी १३ थतां प्रत्ययो ५२७di, माहिद नो ध थाय छे. धत्तः । धत्थः । धत्से । धद्ध्वे। પરસ્મ दधामि दध्वः दध्मः अदधाम् अदध्व अदध्म दधासि धत्थः२ धत्थ अदधाः अधत्तम् अधत्त दधाति धत्तः२ दधति अदधात् अधत्ताम् अदधुः दध्याम् दध्याव दध्याम दधानि दधाव दधाम धेहि धत्तम् धत्त दधातु धत्ताम् दधतु આત્મને दधे दध्वहे दध्महे अदधि अदध्वहि अदध्महि धत्से दधाथे धध्वे अधत्थाः अदधाथाम् अधद्ध्वम् धत्ते दधाते दधते अधत्त अदधाताम् अदधत दधीय' दधीवहि दधीमहि दधै दधावहै दधामहै धत्स्व दधाथाम् धद्ध्वम् धत्ताम् दधाताम् दधताम् ७. त उत् प्रत्यय ५२ छतi, (१) धा स्व३५ सिवाय दा संश.5 पातुनो दत् मने (२) धा धातुनो हि माहेश थाय छे. दत्तः । दत्तवान् । दत्तिः । दत्त्वा । ५९!, दा २. २. दातः । दै. १. अवदातः । धा धातु, विहितः । विहितवान् । हित्वा । त राहि न होय त्यारे, प्रदाय । विधाय । सं. भू.. १. पा. १४. नि. ८. २. ५. १०. नि. २. नलागे. 3. दा १.२. मने दै.. १. दा संशामा नथी भाटे दत् थाय ना. ८४
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy