________________
સંસ્કૃત વાક્યો यत्प्रेष्य एको भवति, स्वामी भवति चापरः । एक: प्रार्थयते भिक्षामपरश्च प्रयच्छति ॥ इत्यादि सम्यगेवेह, धर्माधर्मफलं महत् । पश्यन्नपि न मन्येत यस्तस्मै स्वस्ति धीमते ॥ अस्मिन्नसारे संसारे, निसर्गेणातिदारुणे । अवधि र्न हि दुःखानां, यादसामिव वारिधौ ॥ गजभुजङ्गविहङ्गमबन्धनं, शशिदिवाकरयोर्ग्रह - पीडनम् । मतिमतां च विलोक्य दरिद्रतां, विधिरहो बलवानिति मे मतिः ॥ सह्याद्रेरुत्तरे भागे, यत्र गोदावरी नदी ।
पृथिव्यामिह कृत्स्नायां स प्रदेशो मनोरमः ॥
कः कौ के, कं कौ कान्हसति हसतो हसन्ति तन्वङ्ग्याः । दृष्ट्वा पल्लवमधरः पाणी पद्मे च कोरकान्दन्ताः ॥ सुखार्थी च त्यजेद्विद्यां, विद्यार्थी च त्यजेत्सुखम् । सुखार्थिनः कुतो विद्या, कुतो विद्यार्थिनः सुखम् ॥ विद्याभ्यास विचारश्च समयोरेव शोभते । विवाहश्च विवादश्च, समयोरेव शोभते ॥
दिवा पश्यति नोलूकः, काको नक्तं न पश्यति । अपूर्वः कोऽपि कामान्धः, दिवा नक्तं न पश्यति ॥ अमृतं शिशिरे वह्निरमृतं प्रिय-दर्शनम् ।
अमृतं राज-संमानममृतं क्षीर - भोजनम् ॥
वसे छे.
ગુજરાતી વાક્યો
આ બે નગરીઓ ઘણી સુંદર છે, તેથી એમાં ઘણાં સૈનિકો
૧૬૯