SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ કૃદન્તો आदिष्ट ( आ + दिश् + त)| प्रविष्ट ( प्र + विश् + त) गत (गम् + त) रन्तुम् (रम् + तुम्) जात (जन् + त) विश्रान्त (वि + श्रम् + त) पीत्वा (पा + त्वा) स्थित (स्था + त) प्रदत्त (प्र + दा + त) | पतित (पत् + त) संस्कृत पायो रामेण सह सीता वनं गताऽऽसीत् । बलीवर्दा गजा अश्वाश्च जलं पातुं कासारं गताः । पान्था देवालये स्थातुं प्रार्थयन्ते । धनपालो धारां परित्यज्य सत्यपुरे न्यवसत् । स चौरो देवालयं प्रविष्टोऽस्ति । रामो रावणं विजित्याऽयोध्यां प्रातिष्ठत । दुर्योधनमभिक्रुध्य भीमसेनोऽकम्पत । ब्राह्मणेभ्यो निष्कान्दातुं नृपेणाऽऽदिष्टः कोशाध्यक्षः । धनं हृत्वा तेन चौरेण वने स्थितम् । विद्या मित्रं प्रवासेषु, भार्या मित्रं गृहेषु च । व्याधितस्यौषधं मित्रं, धर्मो मित्रं मृतस्य च ॥ ગુજરાતી વાક્યો દુર્યોધને ધૂતવડે પાંડવોને જીત્યા હતા. પાંડવો હસ્તિનાપુર છોડીને વનમાં ગયા. આજે રાત્રે અહીં સિંહ આવેલો છે. તેણે દૂધ લાવીને અમને આપ્યું. ૮૨
SR No.008490
Book TitleHaim Sanskrit Praveshika 1
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages273
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy