________________
વિવેકવિલાસ, આઠમો ઉલ્લાસ.
१८७ ૬ પ્રયત્ન, ૭ ધર્મ, ૮ અધર્મ અને સરકાર એ નવ ગુણેનો સમૂળ નાશ થવાथी भुजित थाय छ, म वैशेषि वाहे छ. (3०१)
आधारभस्मकौपीन-जटायज्ञोपवीतिनः ॥ मन्त्राचारादिभेदेन , चतुर्धा स्युस्तपस्विनः ॥३०२॥
अर्थ:---.साधार (पात्र), नरम, चीन (संगोटी), 121 भने यज्ञोपવીત (જનોઈ) એટલાં વાનાં ધારણ કરનારા તાપસ મંત્રના તથા આચારના मेथी या२ रना होय छे. (३०२)
शैवाः पाशुपताश्चैव , महाबतधरास्तथा ॥ तुयोः कालमुखा मुख्या, भेदा एते तपस्विनाम् ॥३०३॥
અર્થઃ—૧ શૈવ, ૨ પાશુપત, ૩ મહાવ્રતધર અને ૪ કાલમુખ એ મુખ્ય यार २ तासाना छ. (303)
(अथ नास्तिकमतम् । ) पञ्चभूतात्मकं वस्तु, प्रत्यक्षं च प्रमाणकम् ॥ नास्तिकानां मते नान्य-दात्मामुत्र शुभाशुभम् ॥ ३०४॥
અર્થ-નાતિકને મતે સર્વે વસ્તુ પંચમહાભૂતથી બનેલી છે, અને એક प्रत्यक्ष मात्र प्रमाण छ. माहीमात्मा, ५२,पुष्य तथा पा५ नथी. (३०४)
प्रत्यक्षमविसंवादि, ज्ञानमिन्द्रियगोचरः॥ लिङ्गतोऽनुमितिधूमा-दिव वढेरवस्थितिः॥ ३०५॥ अनुमानं त्रिधा पूर्व-शेषसामान्यतो यथा ॥ वृष्टेः सस्यं नापूा-दृष्टिरस्तावेर्गतिः ॥ ३०६ ॥ ख्यातं सामान्यतः साध्य-साधनं चोपमा यथा ॥ स्याद्गोवद्गवयः सास्ना-दिमत्त्वमुभयोरपि ॥३०७॥ आगमश्चाप्तवचनं, स च कस्यापि कोपि च ॥ वाच्याप्रतीतौ तत्सिद्ध्यै, प्रोक्तार्थापत्तिरुत्तमैः॥३०८॥ बटुः पीनो दिवा नात्ति, रात्रावित्यर्थतो यथा ॥ पञ्चप्रमाणासामथ्र्य, वस्तुसिद्धिरभावतः॥३०९॥ અર્થ––ોટું ન પડે એવું જ્ઞાન તે પ્રત્યક્ષ પ્રમાણે કહેવાય છે. ઈદ્રિયોને
"Aho Shrutgyanam"