________________
२४०
टिप्पनक-परागविवृतिसंवलिता च तत्र तमुपसेवितुमतीय सेवाकुशलाः कलाविदो विदितसकलशालतत्त्वाः कवयो वाग्मिनः काव्यगुणदोषज्ञा विज्ञातविविधपुराणेतिहासकथाः कथाख्यायिकानाटकादिप्रबन्धबद्धरतयो रतितन्त्रपरम्परापरामर्शरसिक मनसः प्रियदर्शना विदग्धोज्जवलवेषवपुषः परिहासशीलाः स्वभावपेशलोक्तयः प्रत्येकमावेदिताः प्रतिहारेण राजपुत्राः प्राविशन् । अपरेऽपि तत्कालसेवोचिताः सवयसः प्रधानराजलोकाः संनिदधुः [क]।
यथास्थानमुपविष्टैश्च तैः सह प्रस्तुत विचित्रकथालापस्य चित्रपदभङ्गसूचितानेकसुन्दरोदारार्था प्रवृत्ता कथञ्चित् तस्य चित्रालङ्कारभूयिष्ठा काव्यगोष्ठी । तत्र च पठ्यमानासु विद्वत्सभालब्धख्यातिषु प्रहेलिकाजातिषु, चिन्त्यमानेषु मन्दमतिजनितनिर्वेदेषु प्रश्नोत्तरप्रभेदेषु, भाव्यमानासु प्रसन्नगम्भीरभावार्थासु षट्प्रज्ञक
इव, एकम् अद्वितीयम् , कुसुमतल्पं पुष्पशय्याम् , अध्यास्त तदुपरि उपाविशत् । तत्र तस्मिन् , कुसुमतल्प इत्यर्थः, निषण्णम् उपविष्टम् , तं हरिवाहनम् , सेवितुं परिचरितुम्, राजपुत्राः राजकुमाराः, प्राविशन् प्रविष्टाः, कीदृशाः! अतीव अतिशयेन, सेवाकुशलाः परिचरणनिपुणाः पुनः कलाविद: शिल्पाभिज्ञाः पुनः विदितसकलशास्त्रतत्त्वा: परिशीलिताशेषशास्त्रसाराः; पुनः कवयः कवित्वशक्तिशालिनः पुनः वाग्मिनः सम्यग्वतार, पुनः काव्यगुणदोषशा: काव्यसम्बन्धिनो ये गुणाः-माधुर्यादयः; ये च दोषाः-श्रुतिकटुत्वादयः, तेषां विज्ञाः; विश्वातविविधपुराणेतिहासकथाः विज्ञाताः-सम्यगवगताः, अभ्यस्ता इत्यर्थः, विविधानि अनेकप्रकाराणि यानि पुराणानि-सर्गप्रतिसर्गादिपञ्चलक्षणोपेतप्रबन्धाः, इतिहासाः-महाभारतादिपूर्ववृत्तार्थकग्रन्थाः, तेषां कथाः-कथानकानि यैस्तादृशाः पुनः कथाख्यायिकानाटकादिप्रबन्धबद्धरतयः कथा नाम-कादम्बर्यादयः कल्पितप्रबन्धाः, आख्यायिका-उपलब्धार्थकः प्रबन्धः, नाटकं-दृश्यकाव्यम्, तदादयःतत्प्रभृतयो ये प्रबन्धाः-ग्रन्थाः, वेषु बद्धरतयः-बद्धानुरागाः; पुनः रतितन्त्रपरम्परापरामर्शरसिकमनसः रतितत्रस्यरतिशास्त्रस्य, कामशास्त्रस्येत्यर्थः, या परम्परा-समूहः, तत्परामर्श-तत्समालोचने, रसिकम-अनुरक्तं मनो येषां तादृशाः पुनः प्रियदर्शनाः प्रियम्-आनन्दजनकम् , दर्शनम्-अवलोकनं येषां तादृशाः; पुनः विदग्धोज्वलवेषवपुषः विदग्धःनैपुण्यपूर्णः, उज्ज्वल:-उद्भासुरश्च, वेषः-कृत्रिमाशमण्डनं यस्य तादृशं, वपुः-शरीरं येषां तादृशाः; पुनः परिहासशीलाः परिहासखभावाः; पुनः खभावपेशलोकयः खभावेन पेशलाः-प्रियाः, उत्तयः-वचनानि येषां तादृशाः; पुनः प्रतीहारेष द्वारपालेन, प्रत्येक प्रतिव्यक्ति, आवेदिताः हरिवाहनं प्रति सूचितागमनवार्ताः। अपरेऽपि अन्येऽपि, तत्कालसेवोचिता: तत्कालसेवायोग्याः, सवयसः समानवयस्काः,प्रधानराजलोकाः मुख्यराजकीयजनाः, सन्निदधुः सन्निहिताः [क]। __ च पुनः, यथास्थानं खखस्थानमनतिकम्य, उपविष्टैः कृतोपवेशनैः, तैः राजपुत्रैः, सह, प्रस्तुतविचित्रकथालापस्य प्रस्तुतः-प्रारब्धः, विचित्रकथानाम्-अपूर्वकथानाम्, आलापः-आभाषणं येन तादृशस्य, तस्य हरिवाहनस्य, चित्रपदभङ्गसूचितानेकसुन्दरोदारार्था चित्राणाम्-अर्थचित्रालङ्कारविशिष्टानाम् , पदानाम् , भङ्गेन-विच्छित्या, चमत्कृत्येत्यर्थः, सूचिताः अभिव्यक्ताः, अनेके, सुन्दराः-मनोहराः, उदाराः-विस्तृताः, अर्था यया ताक्षी, चित्रालङ्कारभूयिष्ठा चित्रालङ्कारप्रचुरा, काव्यगोष्ठी काव्यपाठपरिषत् , कथञ्चित् केनापि प्रकारेण, प्रवृत्ता। पुनः तत्र गोष्टयाम्, विद्वत्सभालब्ध. ख्यातिषु विद्वत्सभायां-विद्वगोष्टयाम् , लब्धा-प्राप्ता, ख्यातिः-प्रसिद्धिर्याभिस्तादृशीषु,प्रहेलिकाजातिषु प्रहेलयति-सूचयति वास्तविकार्थगोपनपूर्वकमवास्तविकमसम्भाव्यमर्थ या सा प्रहेलिका, यथा-"पानीयं पातुमिच्छामि स्वतः कमललोचने 1। यदि दास्यसि नेच्छामिन दास्यसि पिबाम्यहम् ॥ इति, तजातिषु-तजातीयेषु दुर्वेद्यार्थककाव्येषु, पठ्यमानासु पठनकर्माक्रियमाणासु । पुनः प्रश्नोत्तरभेदेषु प्रश्नोत्तरविशेषेषु, चिन्त्यमानेषु आलोच्यमानेषु, कीदृशेषु मन्दमतिजनितनिवेदेषु मन्दमतीनाम्ऊहापोहाक्षमबुद्धीनाम् , जनितः-उत्पादितः, निर्वेदः-ग्लानियेस्तादृशेषु । पुनः प्रसनगम्भीरभावार्थासु प्रसन्नः-श्रवणमात्रेण बोधविषयः, गम्भीरः-गाम्भीर्यगुणयुक्तश्च, भावार्थ:-अभिप्रायविषयार्थी यासां तादृशीषु, षट्पक्षकगाथासु पदसु-'धर्मः, अर्थः, कामः, मोक्षः, लोकः, तत्त्वार्थः' एषु षद्विषयेषु, प्रज्ञा येषां ते षट्प्रज्ञकाः, तदुक्तम्-“धर्मार्थ-काम-मोक्षेषु लोकतत्त्वार्थयोरपि । पदसु प्रज्ञा तु यस्यासी षट्प्रज्ञः परिकीर्तितः ॥ १ ॥ इति, तदीयगाथासु-तदीयकथासु, भाव्यमानासु आलोच्य