________________
२२९
विलकमलरी। सुचिरमीपस्मितः समभाषत-वत्स! स्वागतं ते, साधुकृतं यदत्रागतोऽसि, अनेन तव निसर्गसुन्दरेण दृष्टमात्रेण देहाकारेण पुरुषकारेणेव श्रुतेन श्रोत्रमानन्दितं मे किमपि नेत्रयुग्मम् , धन्यस्त्वमेको जगति यस्मादुपजातमात्मनः पराजयं विजयमिव सभासु शंसति प्रीतिविकसिताक्षो विपक्षलोकः, तोकमुपजनयता भवन्तमस्तोकसंचितसुकृतसंभारेण धारितो धुरि समस्तानां पुत्रिणामात्मा महात्मना सिंहलेश्वरेण, तेजस्विसंगमेषु स्फुरदधिकोजसा सहजमार्दवगुणोपेतेन स्थिरप्रकृतिना त्वयैकेन भूषितं पुरुषरत्नेन परुषतरलैर्बहुभिरपि पाषाणरत्नैः परिष्कृताय प्रायो न मे गृहं स्पृहयत्यद्य सिंहलद्वीपाय, सर्वथा कृतार्थोऽहम् , अद्य फलितो मे दक्षिणापथविजयः, अद्य श्लाघनीयतां गतमिदं राज्यम् , अद्याधिगतपरिपूर्णशोभेयमुपजाता सभा, शिरश्छेदसाहसदर्शनादधिकपरितुष्टया दिव्याङ्गुलीयकार्पणव्यपदेशेन देशान्तरादानीय दत्तोऽसि मे द्वितीयस्त्वमात्मजो राजलक्ष्म्या । सामान्यममुना कुमारेण सह तवेदं राज्यमारव यदृच्छया भावितभूरिनिर्वृतिः [] मनसि मा स्म मंस्था:-यथाहमानीतः परैरिति, न कश्चिदप्यत्र परः, सर्वोऽप्येष तव पर्वतस्येव मैनाकस्म
साचीकृता-तिर्यककृता, शिरोधरा प्रीवा यस्य तादृशः, सुचिरम् अतिदीर्घकालम् , ईषत्सितः इषद्धसितः, समभाषित आलपितवान् । किमित्याह-वत्स! भोः कुमार 1, ते सब, खागत-शोभनमागमनम् , अत्र मत्सविधे, यदागतोऽसि यदागमनं कृतम् , तत् साधु सभीचीनं कृतम् । निसर्गसुन्दरेण खभावमनोहरेण, अनेन पुरोवर्तिना, तव देहाकारेण शरीराङ्गसभिवेशेन, बष्टमात्रेण दृष्टिगोचरीभूतमात्रेण, मे मम, नेत्रयुग्मं नयनद्वयम् , किमपि अनिर्वचनीयप्रकारम् , आनन्दितम् आनन्दमनुभावितम् , केन किमिव ? श्रुतेन श्रवणगोचरीकृतेन, पुरुषकारेण पराक्रमेण, श्रोत्रमिव श्रवणेन्द्रियमिव । जगति लोके, एका अद्वितीयः, त्वं, धन्यः श्लाघ्यः, वर्तसे इति शेषः, यस्मात् त्वत्तः, उपजातम् उत्पन्नम, आत्मनः खस्य, पराजयं विजयमिव, प्रीतिविकसिताक्षः प्रेमप्रफुल्लितनेत्रः, विपक्षलोकः रिपुजनः, सभास जनतास, शंसति कथयति, श्लाघत इत्यर्थः । भवन्तं त्वद्रूपम् , तोकम् अपत्यम् , उपजनयता उत्पादयता, अत एवं अस्तोकसञ्चितसुकृतसम्भारेण अस्तोक:-अनल्पः, सञ्चितः-संगृहीतः, सुकृतसम्भारः-पुण्यराभिर्येन तादृशेन, महात्मना पूज्यात्मना, सिंहलेश्वरेण सिंहलद्वीपनृपेण चन्द्रकेतुना, समस्तानां सकलानाम् , पुत्रिणां-पुत्रवताम् , धुरि अने, मात्मा खः, धारितः स्थापितः, पुत्रवतां प्रथमो जात इत्यर्थः । तेजखिसङ्गमेषु पराक्रमिगणेषु, स्फुरदधिकौजसा प्रकाशमानप्रचुरपराक्रमेण, सहजमार्दवगुणोपेतेन स्वाभाविकमृदुत्वगुणशालिना, स्थिरप्रकृतिना प्रकृत्या स्थिरेण, स्वया त्वद्रूपेण, एकेन अद्वितीयेन, पुरुषरत्नेन पुरुषाणां मध्ये रमरूपेण, भूषितम् अलङ्कतम् , मे मम, गृहम् , परुषतरलैः परुषाणि-कठोराणि च तानि, तरलानि च तैः, बहुभिरपि प्रचुरैरपि, पाषाणरत्ने प्रस्तररनैः, परिष्कृताय विभूषिताय, सिंहलद्वीपाय सिंहलाख्यद्वीपविशेषाय, अद्य अस्मिन् दिने, न स्पृहयति स्पृहां करोति, प्रत्युत, तिरस्करो. तीत्यर्थः । अहं सर्वथा सर्वप्रकारेण, कृतार्थः सिद्धार्थः, अस्मीति शेषः । अद्य अस्मिन् दिने, इदं भवद्विभूषितम् , राज्य श्लाघनीयतां प्रशंसनीयताम् , गतं प्राप्तम् , अध अस्मिन् दिने, मे मम, दक्षिणापथविजयः दक्षिणापथस्त्रऋक्षवदवन्तिनगरीमतिक्रम्य दक्षिणदिग्वर्तिदेशविशेषस्य विजयः, सफल:-भवादृशप्राया सफलतां गतः। अद्य अस्मिन् दिने, इयं प्रत्यक्षभूता, समा राजपरिषत् , अधिगतपरिपूर्णशोभा प्राप्तनिरतिशयसौन्दर्या, उपजाता सम्पना । शिरश्छेदसाहसदर्शनात् खशिरःकर्तनाकातरताऽवलोकनात् , अधिकपरितुष्टया अतिसन्तुष्टया, राजलक्ष्म्या राजोपास्यलक्ष्मीदेच्या, दिव्याङ्गलीयकार्पणव्यपदेशेन मनोहराहुलीयकवितरणद्वारा, देशान्तरात् अन्यदेशात्, सिंहलद्वीपादित्यर्थः, आनीय आकृष्य, द्वितीयः हरिवाहनादन्यः, मे मम, आत्मजः पुत्रः, त्वं दत्तोऽसि समर्पितोऽसि । अमुना हरिवाहनेन कुमारेण सह तव इदं राज्य, सामान्यं तुल्यम् , यदृच्छया यथेच्छम् , भावितभूरिनिर्वृतिः अनुभूताधिकसुखः सन्, भास्व उपविश [ई]। मनसि खहृदि, मा स्स मंस्थाः न मन्यताम् , यथा यत् , अहं, परैः शत्रुभिः, अन्यैर्वा, भानीतः बलादाकृष्योपस्थापित इति । अत्र अस्मिन् स्थाने, कश्चिदपि कोऽपि, परः शत्रुः, अन्यो वा, न नाति, अपि स्वात्मीय एवेत्यर्थः । मैनाकस्य तदाख्यख, पर्वतस्येव पर्वतविशेषस्पेव, तव समरकेतोः, एषः सनिष्टः,