________________
२२५
विलकमञ्जरी। प्रभृतिभिः, यस्य वेश्मनि व्यवहरन्ति सद्यःकृवापकारे शत्रावपि वितीर्णप्राणसर्वस्वाः स्वभुजविक्रमोत्कीर्तनावसरेऽपि परकीयसामर्थ्यसमर्थनपरास्त्वद्विधा राज्यचिन्तकाः प्रधानसचिवाः । सर्वमुचितमनुचितं च करणीय मया त्वदीयवचनम् , केवलमिदानी न वक्तव्योऽहमन्यत् किमपि, यदि च पक्षपातबुद्धिर्मयि ततः किमनया, कुरु कृतार्थ मे चक्षुः, तमेव दर्शय प्रीतिविस्तारितेक्षणवदनेन वज्रिणा त्रिदशसंसदि स्तुतगुणमसमसाहसावर्जितराजलक्ष्मीदर्शितप्रत्यक्षनिजरूपविभ्रममपेतरजसं राजर्षिम् , उपजाततर्षोऽहमतितरां तदङ्गियुगलावलोकने [अ]। इति वदन्तं च तं प्रीतहृदयो दण्डाधिपः प्रत्यवादीत्-'कुमार! यद्येवमद्यैव कुरु प्रस्थानम्' इत्युदीर्य निरवद्येऽह्नि शिक्षयित्वा बहुप्रकारमनुचरीकृतप्रचुरपदातिचक्रेण कृत्वा मया सततकृतसेवं देवपादान्तिकमजीगमत्। सोऽहमादाय तमुदप्ररभसं प्रस्थितः पथि वहन्नहरहः प्रयाणैरलघुभिर्विलचितानेकनगरपामजनपदः क्रमेणास्या
यापि महिनापि । स राजा देवराजप्रभृतिभिः इन्द्रादिभिः, कथमिव कस्मादिव, न प्रशस्यते स्तूयते, प्रशस्यत एवेत्यर्थः । यस्य राज्ञः, वेश्मनि गृहे, त्वद्विधाः भवादृशाः, राज्यचिन्तकाः राज्यचिन्तनपराः, प्रधानसचिवाः मुख्यमत्रिणः, व्यवहरन्ति योगक्षेमौ निर्वहन्ति । कीदृशाः? सद्यःकृतापकारे तत्क्षणविहिताप्रिये, शत्रावपि रिपावपि, वितीर्णप्राणसर्वस्वाः वितीर्ण-समर्पितम् , प्राणरूपं सर्वस्वं-सर्वधनम् , सर्वधनेभ्योऽप्यतिप्रियाः प्राणा इत्यर्थः, यदा प्राणाः सर्पखं च यस्तादृशाः; पुनः स्वभुजविक्रमोत्कीर्तनावसरेऽपि निजबाहुबलवर्णनवेलायामपि, परकीयसामर्थ्यसमर्थनपराः परस्य-शत्रोरिद परकीयं तस्य, सामर्थ्यस्य-शक्तेः, समर्थने-श्लाघने, पराः-प्रवीणाः । उचितं योग्यम् , अनुचितम् अयोग्यं च, सर्व त्वदीयवचनं त्वत्सम्बन्धिकर्तव्यावेदकवाक्यम् , मया, करणीयं कर्तव्यं पालनीयमिति यावत् , केवलं किन्तु, अहम् , इदानीं सम्प्रति, अन्यत् अनुपदवक्ष्यमाणकार्यव्यतिरिक्तम् , किमपि कार्य,न वक्तव्यः कर्तव्यत्वमेव न ज्ञापनीयः । यदि, मयि मद्विषये, पक्षपातबुद्धिः उपकारदृष्टिः, वर्तत इति शेषः, तर्हि अनया निरुक्तवार्तया, अन्यया इति पाठेतु वार्तया इति शेषः, तथा च अन्यया वक्ष्यमाणकार्यान्यकार्यविषयिकया वार्तया, किम् अलमिति शेषः। मे मम, चक्षुः,
सफलम,कुरूसम्पादय, तम् वर्णितगुणम्, राजामेव मेघवाहनमेव, दशेयदृष्टिगोचरतामापादय । कीदृशम् । प्रीतिविस्तारितेक्षणवदनेन प्रीत्या-प्रेम्णा, विस्तारिते-विकासिते, ईक्षणे-नयने, वदनं-मुखं च येन तादृशेन, वज्रिणा इन्द्रेण, त्रिदशसंसदि देवसभायाम् , स्तुतगुणं प्रशंसितगुणम् ; पुनः असमसाहसावर्जितराजलक्ष्मीदर्शितप्रत्यक्षनिजरूपविभ्रमम् असमेन-नास्ति समं सदृशं यस्य तादृशेन, असाधारणेनेत्यर्थः, साहसेन-अशक्यकार्यकारित्वेन, आवर्जितया-प्रसादितया,राजलक्ष्म्या-राजोपास्यलक्ष्मीदेव्या,दर्शितः-दृष्टिगोचरतामापादितः, प्रत्यक्षनिजरूपस्य-प्रत्यक्षखमूर्तेः, विभ्रमः-विलासो यस्मै तादृशम् । पुनः अपेतरजसं विगलितकलुषम् । अहं तदझियुगलावलोकने तसादद्वयदर्शने, अतितराम्, अत्यन्तम् , उपजातहर्षः उत्पन्नाभिलाषः, अस्मीति शेषः [अ] । इति इत्थम् , वदन्तं कथयन्तम् , तं नृपकुमारम्, प्रीतहृदयः प्रसनहृदयः, दण्डाधिपः चतुरगसेनाध्यक्षः, वज्रायुध इति यावत् , प्रत्यवादीत् प्रत्युकवान् । किमित्याइ-कुमार! समरकेतो !, यदि एवम् इत्थमभिलष्यसि, तर्हि अद्यैव प्रस्थानं तत्पार्श्वप्रयाणं कुरु, इत्युदीर्य इत्युक्त्या, निरषद्ये प्रशस्ते, अहानि दिवसे, यहुप्रकारं बहवः प्रकाराः प्रभेदा यस्मिस्तादृशं यथा स्यात् तथा, शिक्षयित्वा तयोग्यकार्यक्रममुपदिश्य, अनुचरीकृतप्रचुरपदातिचक्रेण अनुचरीकृतम्-अनुगामितां नीतं सेवकतामापादितं वा, प्रचुराणां-बहूनाम्, पदातीना-पादगामिनाम्, चक्र-समूहो येन तादृशेन, मया, सततकृतसेवं सततम्-अनवरतम् , कृता सेवा यस्य तादृशम् , कृत्वा सेवयित्वेत्यर्थः, समरकेतुमिति शेषः, देवपादान्तिकं देवस्य-भवतः, पादयोः पार्श्वम्, अजीगमत मद्वारा प्रेषितवान् , सेनापतिरिति शेषः । सः गृहीततदानयनभारः, अहं विजयवेगः, उदभ्ररभसं प्रकृष्टवेगम्, तं समरकेतुम् , आदाय गृहीत्वा, प्रस्थितः कृतप्रयाणः, पथि मार्गे, वहन् तं गमयन् , अहरहः प्रतिदिनम् , अलघुभिः दीर्घः, प्रयाणैः यात्राभिः, क्रमेण प्रयाणक्रमण, विलजितानेकनगरप्रामजनपद: बिलकितानि-अतिक्रान्तानि, अनेकानि-बहूनि, नगराणि-"पुण्यक्रियादिनिपुणैश्चातुर्वण्यैर्जनैर्युतम् । अनेकजातिसम्बद्ध नैकशिल्पिसमाकुलम् ॥ सर्वदैवतसम्बई नगरं तदभिधीयते ।" इत्यन्यत्रोतलक्षणानि, प्रामा:-"विप्राश्च विप्रमृत्याश्च यत्र चैव वसन्ति हि। स तु प्राम इवि प्रोतः
२९ तिलक.