________________
२२२
टिप्पनक-परागविवृतिसंवलिता स्याश्वासनाथं समन्तादभयप्रदानपटहमदापयत् [स] | तदीयसारग्रहणोद्यतं चात्मसैनिकलोकं न्यवारयत्। आसन्नसरिति निर्वर्तितस्नानक्रियश्च दत्त्वा संगरसमाप्तप्राणेभ्यो बान्धवेभ्यः प्रणयिभ्यश्च शोकदीर्घश्वासतरलिततिलोदकं निवापाञ्जलिम् , आदिश्य चायुधप्रहारक्षतमर्मणामरातियोधानामौषधकर्मण्याप्तजनम् , अधिरह्य च ससंभ्रमाधोरणोपनीतं प्रधानजयवारणम् , आरोप्य पुरः प्रत्यग्रयशःसुधाधवलवपुषमभ्युदयमङ्गलकलशमिव सिंहलाधिपसुतम् , आरब्धयुद्धकथालापवाचालेन प्रणयिना राजपुत्रलोकेनानुगम्यमानः शनैः शनैः शिबिरमागमत् [ह] । क्रमेण चासाद्य निजभवनमुपपादितसमस्ततत्कालोचितकरणीयो निर्वर्तितप्रत्यवसानादिकर्मणः समरकेतोरभ्यन्तर एव स्थितिमकल्पयत् । अधिशयिततल्पस्य च परिचारक इव स्वयं व्रणपट्टबन्धनादिक्रियामन्वतिष्ठत् । आप्तचिकित्सितप्रारब्धोपचारं च तमनतिचिरेणैव प्रगुणीभूतवपुषं प्रशस्तेऽहनि सातमुपनिमय सादरममात्यैर्बन्धुभिः सुहृद्भिरपरैश्च प्रधानपुरुषैः सहितमात्मगृहमानयत् [क्ष] । कृतभोजनोपचारं च तं
सकला दिशो यस्य तादृशस्य; पुनः कान्दिशीकस्य को दिशं गच्छामीत्याहेति कान्दिशीकस्तस्य, भयपलायितस्येत्यर्थः [स] । च पुनः, तदीयसारग्रहणोधतं तदीयानां-तत्सम्बन्धिनाम् , साराणां-प्रधानवस्तूनाम् , ग्रहणाय, उद्यतम्-उत्सुकम् , आत्मसैनिकलोकं स्वसैनिकजनम् , न्यवारयत् तद्ग्रहणानिवारितवान् । च पुनः, आसन्नसरिति निकटनद्याम् , निर्वर्तितस्त्रानक्रियः सम्पादितस्त्रानात्मकक्रियः, संगरसमाप्तप्राणेभ्यः संगरे-संग्रामे, समाप्ताः-नष्टाः, प्राणा येषां तादृशेभ्यः, बान्धवेभ्यः बन्धुजनेभ्यः, च पुनः, प्रणयिभ्यः प्रियजनेभ्यः, शोकदीर्घश्वासतरलिततिलोदकं शोकेन-विश्लेषदुःखेन, दी| यः श्वासः-मुखनासावायुः, तेन तरलितं--चञ्चलितम् , तिलोदकं-तिलमिश्रितजलं यत्र तादृशम् , निवापाञ्जलिं मृतोद्देशेन निर्मिताञ्जलिम् , दत्त्वा । च पुनः, आयुधप्रहारक्षतमर्मणाम् आयुधप्रहारेण-बाणाघातेन, क्षतानि-व्रणितानि, मर्माणि-मर्मस्थलानि येषां तादृशानाम् , अरातियोधानां शत्रुभटानाम् , औषधकर्मणि चिकित्साकायें, आप्तजनं विश्वस्तजनं शिष्टजनं वा, आदिश्य नियुज्य । च पुनः, ससम्भ्रमाधोरणोपनीतं ससम्भ्रमेण-सत्वरेण, आधोरणेन हस्तिपकेन, उपनीतम्-उपस्थापितम् , प्रधानजयवारणं प्रधानभूतं जयोपकरणहस्तिनं जयोत्तरमारोहणीयगजं वा, आरुह्य । च पुनः, अभ्युदयमङ्गलकलशमिव अभ्युदयाय-उन्नतये, यो मङ्गलकलश:-मालार्थघटः, तमिव-तं यथा पुरः स्थापयति तथेत्यर्थः, प्रत्यग्रयशःसुधाधवलवपुषं प्रत्यग्रम्-अभिनवं यद् यशः, तद्रूपाभिः सुधाभिः-अमृतैः, धवलं-खच्छम् , वपुः-शरीरं यस्य तादृशम् , सिंहलाधिषसुतं सिंहलद्वीपनृपकुमारम् , पुरः अग्रे, आरोग्य स्थापयित्वा, उपवेश्येत्यर्थः । आरब्धयुद्धकथालापवाचालेन आरब्धा-प्रारब्धा, या युद्धकथा-युद्धवार्ता, तदालापवाचालेन-तदाभाषणमुखरेण, प्रणयिना नेहास्पदेन, राजपुत्रलोकेन राजकुमारजनेन, अनुगम्यमानः अनुत्रियमाणः, शनैः शनैः मन्दं मन्दम् , शिविरं सैन्यसन्निवेशस्थानम् , आगमत् आगतवान् । [ह ] | च पुनः, क्रमेण ऋमिकगल्या, निजभवनं
दम् , आसाद्य प्राप्य, उपपादितसमस्ततत्कालोचितकरणीयः उपपादितानि-सम्पादितानि, समस्तानिसर्वाणि, तत्कालोचितानि-तत्कालयोग्यानि, करणीयानि-कर्तव्यानि येन तादृशः सन् , निर्वर्तितप्रत्यवसानादिकर्मणः कृतभोजनादिकार्यस्य, समरकेतोः तत्संज्ञकस्य नृपकुमारस्य, अभ्यन्तर पव पार्श्व एव, स्थितिम् अक्स्थानम् , अकल्पयत् अकरोत् । च पुन:, अधिशयिततल्पस्य अधिशयितं-शयनार्थमधिष्ठितम् , तल्पं-शव्या येन तादृशस्य, तस्य नृपकुमारस्य, स्वयं स्वयमेव, परिचारक इव सेवक इव, व्रणपट्टवन्धनादिक्रियां व्रणानाम्-अस्त्राघातकृतशरीरक्षतानाम् , पट्टबन्ध• नादिक्रियां-वस्त्रविशेषवेष्टमादिकार्यम्, अन्वतिष्ठत् अनुष्ठितवान् । च पुनः, आप्तचिकित्सितप्रारब्धोपचारम
आप्तेन-विश्वस्तेन शिष्टेन वा, यत् चिकित्सित-चिकित्सनम्, तेन प्रारब्धः, उपचारः-परिचर्या यस्य तादृशम् , अत एवं अनतिचिरेणैव अतिशीघ्रमेव, प्रगुणीभूतधपुषं प्रबलीभूतशरीरम् , प्रशस्ते शुभावहे, अहनि दिने, स्नातं कृतस्नानम् , तं नृपकुमारम् , उपनिमन्त्र्य ससन्मानमाहूय, आमात्यैः मत्रिभिः, बन्धुभिः भ्रात्रादिभिः, सुहृद्भिः मित्रैः, अपरैः अन्यश्च, प्रधानपुरुषः प्रधानजनेः, सहितम्, सादरम आदरपूर्वकम्, आत्मग्रहं स्वगृहम, आनयत आनीतवान् [क्ष] । च पुनः, कृतभोजनोपचारं कृतः, भोजनरूप उपचारः-सेवा यस्य तादृशम् , तं नृपकुमारम् , वितीर्ण