________________
तिलकमञ्जरी ।
१९९
1
पुरः प्रवर्तितैः पादैराकम्पितक्षितिराक्षेपदूरोच्छलितहार विप्रकीर्णेन नीहारनिकरस्पर्द्धिना किरण विसरेण संवर्द्धयन्निवारा तिसैन्यसंदर्शनाय चन्द्रातपमनुमार्गप्रधावितेन संभ्रमस्खलितगतिना वीरलोकेन गमनवेगानिलाकृष्ठेनेवानुसृतगतिरतिजवेन राजकुलान्निरगच्छत् [ अः ] । द्वारदेशावस्थितश्वामतो दत्तदृष्टिरतिवेगादापतन्तावतिशयच्छे कपाटहिकताडितपटहनादपटुतरेण दूरादेव खुरपुटध्वनिना प्रकटीकृतावुर: कपाटघटिता तनुतनुत्राणौ तत्क्षणविपाटितकाषायपदार्थान्तपीडितोत्तमाङ्गौ गृहीतनिशितप्रासमुष्टिना वामेन किञ्चिदुत्क्षिप्तवल्गौ दक्षिणेन च करतलेन त्रासतरलिताक्षतुरगतिर्यगवलोकितोत्क्षेपां कशामुद्वहन्तावश्वदर्शनसरभसप्रधावितैः शिबिरवेसरैरिव धूसरैः खुररजोभिः पश्चादनुगम्यमानावनवरत दोलायमानजङ्घाकाण्डतया तुरगपृष्ठवर्तिनावपि भावन्ताविवोपलक्ष्यमाणावासन्नवर्तिना शिबिरलोकेन किं किमेतदिति संभ्रान्तेन पृच्छयमानौ मनोरथाविव मनसो जीवाविव जवस्य वारकाविव वायोरुत्सेकाविवौत्सुक्यस्य विगतपर्याणतुरङ्गमाधिरूढौ काचरक - काण्डरात
टिप्पनकम् - सम्भ्रमश्र आकुलता [ अ ] । प्रासः - सेलः [क] |
अभिमुखम् अग्रे प्रकटिता आविर्भूता, असियष्टिः- कृपाणदण्डो यस्यां तादृशीम्, आत्मच्छायां स्वच्छायाम्, अभिहन्तु मिव अपहर्तुमित्र, पुरःप्रवर्त्तितैः अत्रे प्रेरितैः पादैः चरणैः, आकम्पितक्षितिः ईषत् कम्पितभूतलः पुनः अरातिसैन्यसन्दर्शनाय शत्रुसैन्यसमवलोकनाय, चन्द्रावपं चन्द्रिकाम् आक्षेपदूरोच्छलितहारविप्रकीर्णेन आक्षेपेणसञ्चालनेन, दूरोच्छलितात्- दूरमुत्पतितात्, दारात्-रत्नमाल्यात्, विप्रकीर्णेन प्रसूतन, पुनः नीहारनिकरस्पर्धिना हिमोधानुकारिणा, किरण विसरेण किरणपुञ्जेन, संवर्धयन्निव सम्यग् वर्धयन्निवेत्युत्प्रेक्षा; पुनः अनुमार्गप्रधावितेन प्रतिमार्ग कृताविधावनेन, अत एव गमनवेगानिलाकृष्टेनेव धावनवे गोत्थितवायुकृताकर्षणेनेव, सम्भ्रमस्खलितगतिना वेगस्वतिगमनेन, वीरलोकेन सुभटजनेन, अनुसृतगतिः अनुसृतगमनः [ अ ] । च पुनः, द्वारदेशावस्थितः द्वारवेसे कृतावस्थितिकः सन् अग्रतः अग्रे, दत्तदृष्टिः व्यापारितनयनः प्रज्ञाततमो अतिपरिचितों, काचरक - काण्डतनामानौ, अश्ववारी अश्वारोहिणी, अद्राक्षीत् दृष्टवान् स सेनापतिरिति शेषः । कीदृशौ तौ ? अतिवेगात् अतिजवात्, आपतन्तौ आगच्छन्तो; पुनः अतिशयच्छेकपाट हिकताडितपटहनादपटुतरेण अतिशयेन, छेक:--निपुणो यः पाटद्दिक:- पटहाख्वाद्यविशेषवादनशिल्पी, तेन ताडितस्य-नादितस्य, पटहस्य, नादेन ध्वनिना, पटुतरेण-स्फुटतरेण, मिश्रितेनेत्यर्थः, खुरपुटध्वनिना खुरपुटशब्देन, दूरादेव दूरत एव, प्रकटीकृती प्राकट्यमापादिताँ; पुनः उरः कपाटघ दितातनुतनुत्राणौ वक्षःस्थलघृतविशालकवचौ; पुनः तत्क्षणविपाटितकाषाय पटार्धान्तपीडितोत्तमाङ्गौ तत्क्षणं-तत्काले विपाटितस्यविदारितस्य, काषायपटस्य- कषायरक्तवस्त्रस्य यद् अर्धम् - अर्धभागः, तस्यान्तेन - अम्बलेन, पीडितं-घटितम्, उत्तमाङ्ग-शिरो ययोस्तादृशौ पुनः गृहीत निशितप्रासमुष्टिना गृहीता घृता, निशितस्य तीक्ष्णस्य, प्रासस्य-कुन्तस्य, मुष्टि:- मुष्टिधार्थभागो येन तादृशेन, वामेन - दक्षिणेतरेण, करतळेन, किञ्चिदुत्क्षिप्त वल्गौ किञ्चिद् ईषद्, उत्क्षिप्ता - उन्नमिता, वल्गाअश्वमुखस्थरज्जुर्याभ्यां तादृशौ च पुनः, दक्षिणेन वामेतरण करतलेन हस्ततलेन त्रासतरलिताक्षतुरग तिर्यभक्लोकितोत्क्षेपां त्रासेन - भयेन, तरलिते -चम्बलिते, अक्षिणी-नेत्रे यस्य तादृशेन, तुरगेण-अश्वेन, तिर्यकू सकटाक्षपातम् अवलोकितो दृष्टः, उत्क्षेपः- उद्यमनं यस्यास्तादृशीम्, कशाम् अश्वताडनीम्, उद्वहन्तौ दधानौ पुनः अश्वदर्शनसरभसप्रधावितैः अश्वदर्शनेन, सरभसं- सवेगम्, प्रधावितैः- प्रकर्षेण धावितेंः, शिबिरवेस रैरिव सैन्यखे चरैरिव, धूसरैः तद्वर्णैः, खुररजोभिः अश्वशफोद्गतधूलिभिः पश्चात् पृष्ठदेशे, अनुगम्यमानौं अनुत्रियमाणः च पुनः अनवरत दोलायमानजङ्घाकाण्डतया अनवरतं - सततम्, दोलायमानौ - इतस्ततः सञ्चलन्तौ जङ्घाकाण्डों-जङ्घारूपखम्भों ययोस्तादृशतया, तुरगपृष्ठवर्त्तिनावपि भववृष्ठाधिष्ठितावपि धावन्ताविव धावनं कुवन्तावद उपलक्ष्यमम्मी प्रतीयमानों पुनः आसनवर्त्तना निकटवर्तिना सम्भ्रान्तेन सम्भ्रमान्वितेन शिबिरलोकेन सेनिकजनन, पतत् पुरो दश्यम्, किं किं भवतीति पृच्छ्यमानौ जिज्ञासां ज्ञाप्यमानौ; पुनः मनसः हृदयस्य, मनोरथाविव अभि लावभूताविव पुनः जवस्य वेगस्य, जीवाविव प्राणभूताविव पुनः वायोः पवनस्य, वारकाविच नियामकाविवः पुनः