________________
१९६
टिप्पनक-परागविवृतिसंवलिता फोल्कानलप्रदीप्तकरिशारिनिःसरद्विहस्तहस्त्यारोहाणि वेगलना मितप्तनाराचविलीयमाननृपतिकाञ्चनमुकुटानि कुठारताडितप्रतोलीकपाटनिःस्वनानुसारनिपतत्प्रबलपाषाणवर्षाणि कृतकलकलप्रामीणावलोक्यमानप्रहारविकलबिद्रवहिपघटानि भयानकानि च कुतूहलकराणि च क्रोधजनकानि च हासावहानि च विनोदभूतानि च निर्वेददायीनि च प्रतिदिनमायोधनान्यभवन् [औ॥ .
एवं च काचीग्रहणरक्षणविधावधिरूढगाढाभिनिवेशयोरभिनवोढदम्पतिकरपल्लवयोश्च तयोः कियानप्यतिपपात कालः । एकदा तु प्राप्ते वसन्तसमये समागतायामनङ्गोत्सवतिथावतीते निशीथिन्या: प्रथमयामे राजद्वारमागतासु द्वितीययामगजघटासु, रसिते प्रमोदावसरतूर्ये, श्रुतावसरतूर्यरवसंभ्रान्तेषु दत्तपर्याणानारुह्योपवाहवाजिनो राजद्वारंमतिरंहसा प्रधावितेषु परिवर्द्धकेषु यथायाम निरूपितयामिकेषु निजनिजकर्म
टिप्पनकम्-उपवाह्यवाजिनः राजवाहनाश्वाः । परिवर्धका:-भश्वसंवारकाः।
येषां तादृशैः, फारकैः-प्राकारमूलखानकैः, प्रार्थ्यमानः-इध्यमाणः, प्राकारखण्डीप्रवेशः-अवान्तरप्राकारप्रवेशो येषु तादृशामि; पुनः तृणपूलकोल्कानलप्रदीप्तकरिशारिनिःसरद्विहस्तहस्त्यारोहाणि तृणपूलकानां-तृणमयपूलकसम्बन्धिभिः, उल्कानलैः-ज्वालाग्निभिः, प्रदीप्ताः-सन्तप्ता याः, करिशारयः-भाजपर्याणकानि, ताभ्यो निःसरन्तो विहस्ताः-व्याकुलाः, हस्त्यारोहाः-हस्त्यारूढा जना येषु तादृशानिः पुनः वेगलग्नाग्नितप्तनाराचविलीयमाननृपतिकाञ्चनमुकुटानि वेगेन लगैः-संसकैः, अमितप्तः, नाराचैः-बाणैः, विलीयमानानि-द्रवन्ति, नृपतीनां काञ्चनमुकुटानि-सुवर्णमयशिरोऽलङ्कारा येषु ताहशानि; पुनः कुठारताडितप्रतोलीकपाटनिखनानुसारनिपतत्प्रबलपाषाणवर्षाणि कुठारैः-तदाख्यशस्त्रविशेषैः, ताडितानां प्रतोलीकपाटानां-रथ्याद्वारपिधानानाम् , ये निखनाः-शब्दाः, तदनुसारेण निपतत्, पाषाणानां-प्रस्तराणाम् , वर्षवृष्टियेषु तादृशानि; पुनः कृतकलकलग्रामीणावलोक्यमानप्रहारविकलविद्रवद्विपघटानि कृतः कलकल:कोलाहलो यैस्तादृशः, प्रामीणः-ग्रामवासिजनैः, अवलोक्यमाना, प्रहारेण-आघातेन, विकलाना-खिन्नानाम् , विद्रवां-पलायमानानाम् , द्विपानां-हस्तिनाम् , घटा-मण्डलं येषु तादृशानि; पुनः भयानकानि भयङ्कराणि; पुनः कुतूहलकराणि दिदृक्षाजनकानिः पुनः क्रोधजनकानि अमर्षोत्पादकानिः पुनः हासावहानि हासजनकानि; पुनः विनोदभूतानि विनोदमयानि; च पुनः, निर्वेददायीनि ग्लानिजनकानि [ औ] । एवं च अनेन प्रकारेण च, अभिनवोढदम्पतिकरपल्लवयोरिव अभिनवोढयोः-नवपरिणीतयोः, दम्पत्योः-जायापत्योः, करपल्लवयोः-पालवोपमकोमलकरयोः, काञ्चीग्रहणरक्षणविधौ काच्याः-तन्नामकनगर्याः, पक्षे स्त्रीकटिभूषणविशेषस्य, ग्रहणस्य-शत्रुसैन्यकर्तृकाक्रमणस्थ, पक्षे पतिकर्तृकाकर्षणस्य, रक्षणस्य-वसैन्यकर्तृकतद्वारणस्य, पक्षे जायाकर्तृकतन्निरोधस्य, विधौ-व्यापारे, अधिरूढगाढाभिनिवेशयोः अधिरूढः-प्राप्तः, गाढः-अत्यन्तः, अभिनिवेशः-आग्रहो याभ्यां तादृशयोः, तयोः स्वसैन्यशत्रुसैन्ययोः, कियानपि कतिपयोऽपि, कालः, अतिपपात व्यतीतः । एकदा एकस्मिन् काले, वसन्तसमये चैत्रवैशाखात्मके वसन्तऋतौ, प्राप्ते समागते; पुनः अनङ्गोत्सवविधौ कामदेवोत्सवविधी, समागतायाम् उपस्थितायाम् ; पुनः निशीथिन्याः रात्रे, प्रथमयामे प्रथमप्रहरे, अतीते व्यतीते सति; पुनः द्वितीययामगजघटासु द्वितीययामस्य-द्वितीयप्रहरस्य सम्बन्धि. नीषु, तत्प्रहरावच्छेदेन रक्षणकर्मणि नियुक्तासु इत्यर्थः, गजघटासु-हस्तिसैन्येषु, राजद्वारं राजभवनद्वारम्, आगतासु उपस्थितासु सतीषु; पुनः प्रमोदावसरतूर्ये प्रमोदाक्सरसम्बन्धिवाद्यविशेषे, रसिते शब्दिते सति; पुनः श्रुता. वसरतर्यरचसम्भ्रान्तेषु श्रुतेन-श्रवणगोचरीकृतेन, अवसरतूर्यरवेण-खावसरसूचकवायविशेषध्वनिना, सम्भ्रान्तेषु प्राप्तसम्भ्रमेषु, श्रुतावतरतूर्यरवसम्भ्रान्तेष्विति पाठकल्पे श्रुतेन अवतरता-उद्भवता तूर्यरवेण सम्भ्रान्तेष्विति व्याख्येयम् , परिवर्घकेषु अश्ववाहकेषु, दत्तपर्याणान् स्थापितपल्ययनान्, उपवाहवाजिनः खवाहनभूतावश्वान् , आरुह्य अध्यास्य, अतिरंहसा अतिवेगेन, राजद्वारं प्रधावितेषु धावितुमारब्धवत्सुः पुनः यथायाम यथाप्रहरम्, निरूपितयामिकेषु निश्चितप्राहरिककार्येषु, चिरनिरोधखिन्नतनुषु चिरकालिकैकभावस्थानबिनशरीरेषु,