________________
१९४
. टिप्पनक-परागविवृतिसंवलिता काश्चिदेशमविशत् [ए] । कुसुमशेखरोऽपि किञ्चित् सदर्पतया तमुपसर्पितुमनीहमानो हीनवलतया प योधयितुमपारयन् कालातिवाहनमत्र प्राप्तकालमिति चेतसा निश्चित्य संवर्गितसमग्रोपकरणकलापः सासमार्गानुसारेण दुर्गसंस्कारमनवरतमन्वतिष्ठत् । अन्वहं च दह्यमानासन्नग्रामकक्षामुपहतबहिर्जलाशयामन्त:प्रवेशितप्रभूतधान्यामुपसंगृहीतप्रचुरयवसेन्धनामुदक्तजीर्णवापीकूपपङ्कां निष्कासितनिःशेषासारलोको विषमितप्राकारमूलसमभूतलामवतारमार्गदुर्गमीकृतखातवलयां निवारिताविज्ञातजननिर्गमप्रवेशामप्रमत्ताप्तपुरुषगुल्मकप्रतिपन्नसकलप्रतोलिरक्षां पाणिक्षेपणीयपाषाणकूटस्थपुटितप्राकारासन्नस्थलामनियतावस्थानसप्तिसैन्यसतता. शुन्यपर्यन्तां प्राकारशिखरोत्सङ्गसूत्रितविचित्रयनिचयां काञ्चिनगरीमकरोत् । अपरित्यक्तसमराभिलाषश्च साहायकधिया सविधवर्तिनामवनिपालानामनुसंधानाय प्रधानदूतानहरहः प्राहिणोत् [ ऐ]। . पूतनाधिपोऽपि प्रकृत्यमर्षणः प्रणिधिपुरुषेभ्य उपलभ्य तस्य तथाविधं समारम्भमधिकोपजातसंरम्भः
प्रत्यागत इति तत्प्रतारणाकुपितो बिन्ध्यगिरिस्तेन योद्धं जगामेत्युत्प्रेक्षा [ए]। कुसुमशेखरोऽपि तन्नामा नृपतिरपि, किञ्चित् सदर्पतया सगर्वतया, ते सेनापतिम् , उपसर्पितुं शरणमागन्तुम्, अनीहमानः अकामयमानः, च पुनः, हीनबलतया दुर्बलसैन्यतया, योधयितुं युद्धं प्रवर्तयितुम् , अपारयन् अशक्नुवन् , अत्र अस्मिन् युद्धकार्ये, कालातिवाहनं कालातिक्रमणम्, प्राप्तकालं प्राप्तावसरम् , उचितमित्यर्थः, इति निश्चित्य निश्चयं कृत्वा, संवर्गितसमग्रोपकरणकलापः संवर्गितः-संगृहीतः, समग्राणां-समस्तानाम् , उपकरणानां-दुर्गसंस्कारसाधनानाम् , कलापः-समूहो येन तादृशः सन् , शास्त्रमार्गानुसारेण शिल्पशास्त्रोकरीत्या, अनवरत-निरन्तरम् , दुर्गसंस्कारं तदाक्रमणवारणाय प्राकारपरिखादिपरिमार्जनम् , अन्वातष्ठत् अकरोत् । च पुनः, काश्चिनगरीम् , अकरोत् कृतवान् , कीटश्चीम् ? अन्वहं प्रतिदिनम् , दह्यमानासन्नग्रामकक्षा दह्यमानाः-भस्मीक्रियमाणाः, आसन्नाः-समीपवर्तिनो ग्रामाः, कक्षाः-शुष्कवनानि च आसनग्रामसम्बन्धिनः कक्षा वा यस्यास्तादृशीम् ; पुनः उपहतबहिर्जलाशयाम् उपहताः-विनाशिताः, बहिर्जलाशया:बहिर्गतास्तडागादयो यस्यास्तादशीम् । पुनः अन्तःप्रवेशितप्रभूतधान्याम् अन्तः-मध्ये, प्रवेशितानि-निवेशितानि, प्रभूतानि-बहूनि, धान्यानि-गोधूमादीनि यस्यास्तादृशीम् ; पुनः उपसंगृहीतप्रचुरयवसेन्धनाम् उपसंगृहीतानि-एकत्रीकृतानि, प्रचुराणि बहूनि, यवसानि-तृणानि, इन्धनानि-काष्ठानि च यस्यां तादृशाम् ; पुनः उदक्तजीर्णवापीकूपपङ्काम् उदकः-उद्धृतः,जीर्णानां वापीकूपानां पङ्को यस्यां तादृशीम् । पुनः निष्कासितनिःशेषासारलोकां निष्कासिताः-बहिष्कृताः, निःशेषाः-समस्ताः, असारा:-बलरहिता लोका यस्यास्तादशीम् , पुनः विषमितप्राकारमूलसमभूतलां विषमितम-उमामतानामितम् , प्राकारमूलभूतं समभूतलं-समस्थलं यस्यां तादृशीम् । पुनः अवतारमार्गदुर्गमीकृतखातवलयां-अवतारमार्गेराजधानीप्रवेशमार्गे, दुर्गमीकृत-दुर्गमतापादितम् , खातवलयं-परिखामण्डलं यस्यां तादृशीम् । पुनः निवारिताविज्ञातजनप्रवेशनिर्गमां-निवारितौ-निरुद्धौ, अविज्ञातजनानाम्-अपरिमितजनानाम्, प्रवेश-निगमो गमनागमने यस्यां ताहशीम् । पुनः अप्रमत्तासपुरुषगुल्मकप्रतिपन्नसकलप्रतोलिरक्षाम् अप्रमत्तानाम्-अवहितानाम् , आप्तपुरुषाणां-विश्वस्तजनानाम्, गुल्मकेन-चतुरङ्गसेन्येन, प्रतिपन्ना-कर्तव्यत्वेनाझीकृता, सकलानां समस्तानाम्, प्रतोलीना-रध्यानाम् , रक्षा यस्यां तादशीम् , पुनः पाणिक्षपणीयपाषाणकटस्थपुटितप्राकारासन्नस्थलां पाणिक्षेपणीयानां-हस्तक्षेपणीयानाम्, पाषाणानाप्रस्तराणाम् , कूटेन-समूहेन, स्थपुटितं-विषमोनामतम् , प्राकारासन्नस्थल-प्राकारसमीपस्थलं यस्यां तादृशीम् पुनः अनियता
स्थानसप्तिसैन्यसतताशून्यपर्यन्ताम् अनियतावस्थान:-अनिश्चितस्थितिक, सप्तिसैन्य:-अश्वारूढसैनिकैः, सततम्, मशून्यः-व्याप्तः, पर्यन्तः-प्रान्तभूयस्यां तादृशीम् । पुनः प्राकारशिखरोत्सङ्गसूत्रितविचित्रयन्त्रनिचयां प्राकारशिखराणा-प्राकारोपरिभागानाम्, उत्सङ्गे-मध्ये, सत्रितः-सन्निवेशितः, विचित्रयाणां-विलक्षणयन्त्राणाम् , निचयः-समूहो यस्यां तादृशीम् । च पुनः, अपरित्यक्तसमराभिलाषः अपरित्यक्तयुद्धाभिलाषः सन्, साहायकधिया साहाय्यदया, सविधवर्तिनां समीपवर्तिनाम् , अवनिपालानां राज्ञाम्, अनुसन्धानाय अन्वेषणाय, प्रधानतान् मुख्यातान्, भइरहः प्रतिदिनम्, प्राहिणोत् प्रेषितवान् [ऐ]। प्रकृत्यमणः प्रकृत्या-खभावेन, अमर्षण:-असहिष्णुः कुद्ध इति