________________
तिलकमञ्जरी ।
'देव ! स कृतो यं न कश्चिदन्यः करोति, आकर्णयतु देवः, इतः समनन्तरातीतवर्षे निवृत्तास्वविरलजलासारवर्षासु वर्षासु प्रवृत्ते संवर्तितसिन्धुपूरपयसि परिणमत्कलमकपिलायमानकैदारिके बद्धस्तम्बतृण संबाधग्रामसीनि जनितविजिगीषुपार्थिवजनोत्साहे शरत्समये सेनापतिरर्थशास्त्र परामर्शपूतमतिभिरमात्यैः सह कृतकार्यवस्तुनिर्णयः प्रशस्तेऽहनि समस्तबलपरिवृतश्चरणतलमृदितभुजबलावलिप्तारिभूपालशिरः शेखरं कुसुमशेखरनामानमवनिपालमुन्मूलयितुकामः कुण्डिनपुरात् काश्चिमण्डलाभिमुखमचलत् [ ] । क्रमेण चाबद्धदृढकक्षाभिराटोपकम्पमानवितत केतुवनराजिभिरभ्यर्थनापदेशस्तम्भितोदयमगस्त्यमुनिमभियोद्धुमुज्वलिताभिविन्ध्यशिखरावलीभिरिव करिघटाभिरन्धकारितैराज्ञाकृष्टानां दुष्टसामन्तानामनीकैरापूर्यमाणकटकविनिवेशः
१९३
टिप्पनकम्-वर्ष - वृष्टिः । कैदारिकं - केदारसमूहः [ ६ ] । कक्षा - करिमभ्यवखा, कक्षः - सतॄणप्रदेशः । भपदेश:- ब्याजम् । अतियोक्तुं - [ अभियातुं - ] गृहीतुम् [ ए ].1
• जगाद उवाच । देव ! राजन् ! स तादृशः, उपकार इति शेषः कृतः विहितः, यं यादृशमुपकारम्, कश्चित् कोऽपि, अन्यः तद्व्यतिरिक्तः, न करोति देवः भवान्; आकर्णयतु शृणोतु । इतः वर्तमानवर्षात् समनन्तरातीतचर्षे अव्यवहितभूतपूर्ववर्षे, परुदित्यर्थः । अविरलजलासारवर्षासु अविरलम् - अविच्छिन्नम्, जलस्य आसारवर्ष-धारासम्पाति वर्षे यासु तादृशीषु, वर्षासु वर्षत, निवृत्तासु व्यतीतासु, पुनः शरत्समये शरहतो, प्रवृत्ते प्रारब्धे सति, कीदृशे तस्मिन् ! संवर्तितसिन्धुपूरपयसि संवर्तितं संकोचितम्, सिन्धुपूरस्य-नदीप्रवाहसम्बन्धि, पयो-जलं येन तादृशे; पुनः परिणमत्कलमक पिलायमान कैदारिके परिणमद्भिः - परिपाकावस्थामापाद्यमानैः, कलमैः- धान्यविशेषैः, कपिलायमानंपिङ्गलायमानम्, कैदारिकं - केदारसमूहो यस्मिंस्तादृशे; पुनः बद्धस्तम्बतृणसंबाधग्रामसीनि बद्धः - उद्गृहीतः, स्वम्बःकाण्डो यैस्तादृशैः, तृणैः, संबाधाः - संकीर्णाः, ग्रामसीमानो यस्मिंस्तादृशेः पुनः जनितविजिगीषुपार्थिवजनोत्साहे जनितः - उद्भावितः, विजिगीषूणां विजयेच्छूनाम्, पार्थिवजनानां नृपजनानाम्, उत्साहो येन तादृशे । सनापतिः वज्रायुधः, अर्थशास्त्र परामर्शपूतमतिभिः अर्थशास्त्रस्य - अर्थनीतिशास्त्रस्य परामर्शन - परिशीलनेन, पूता - परिमार्जिता, मांत:बुद्धिर्येषां तादृशैः, अमात्यैः सचिवैः सह कृतकार्य वस्तुनिर्णयः कृतः, कार्यवस्तूनां - कर्तव्यवस्तूनाम्, निर्णयः- निश्चयो येन तादृशः सन् प्रशस्ते शुभे, अहनि दिवस, समस्तबलपरिवृतः समग्रसैन्य परिवेष्टितः सन्, चरणतलमृदितभुजबलावलिप्तारिभूपालशिरः शेखरं चरणतलेन - पादाधस्वलेन, मृदिता - मर्दिता, भुजबलावलिताना - बाहुबलगर्वितानामू, अरिभूपालानां शत्रुभूतानां राज्ञाम् शिरः शेखराः- शिरोमुकुटा येन तादृशम्, कुसुमशेखरनामानं तत्संज्ञकम् अवनिपालं राजानम्, उन्मूलयितु कामः उच्छेत्तुमिच्छुः कुण्डिनपुरात् कुण्डिनपुराख्यनगरात् काञ्चिमण्डलाभिमुखं कचिदेशाभिमुखम्, अचलत् अगच्छत् । [ ] च पुनः क्रमेण क्रमशः, विन्ध्यशिखरावलीभिरिव विन्ध्यगिरिशिखरपङ्क्तिभिरिव, आबद्धद्दढ कक्षाभिः आ-समन्तात् बद्धाः, दृढाः - प्रबलाः, कक्षाः-बन्धनरज्जवो याभिस्वादृशीभिः, पक्षे आबद्धाः सन्निवेशिताः स्थिता इत्यर्थः, दृढाः - सान्द्राः, कक्षाः - लताः शुष्कतृणपुजाः शुष्कवनानि वा यासु तादृशीभिः, पुनः आटोपकम्पमान वितत केतुवनराजिभिः आटोपेन अतिशयेन, कम्पमानाः - व्याधूयमानाः, बितताःबिस्तृताः, केतवः -- पताका एव, वनराजि:- वनपाङ्कः, पक्षे विततकेतु :- विस्तृतद्युतिर्वनराजिर्यासु तादृशीभिः, पुनः अभ्यर्थनापदेशस्तम्भितोदयम् अभ्यर्थनापदेशेन - प्रार्थनाव्याजेन, स्तम्भितः-निरुद्धः, उदयः- वृद्धिर्येन तादृशम्, अगस्त्यमुनिम्, अभियोद्धुम् अभि-सर्वतोभावेन, योद्धुम् अभियो कुमिति पाठे अभियातुमित्यर्थः, उच्चलिताभिः उत्थितानिः, करिघटाभिः हस्तियूथैः; अन्धकारितैः कृतान्धकारैः, आज्ञया-नियोगेन, आकृष्टानाम् - आहूतानाम्, दुष्टसामन्तानाम् दुष्टविषयान्तरवर्तिनृपतीनाम्, अनीकैः सैन्यैः, आपूर्यमाणकटकनिवेशः आपूर्यमाणः - व्याप्यमानः, कटकनिवेशः - सैन्यावासो येन तादृशः, काश्विदेशम्, अविशत् प्रविष्टवान् । सुरगिरिस्पर्धयोन्नमन्तं विन्ध्यगिरिमवलोक्य तनादित्यगति प्रतिरोधेन जगतामन्धकारमयत्वभयेन तत्पार्श्व गत्वा यावदहं न प्रत्यागच्छामि तावत् त्वया न वर्धनीयमिति वरमभ्यर्च्य गतो, न २५ तिलक •