________________
तिलकमलरी।
१८१
मनयोः खेन रूपेण भारमुद्वोढुमक्षमेव क्षामतां मुमोच मध्यलक्ष्मीः , अनपत्यतादर्शनदुःखतप्तां निर्वापयितुमिव बन्धुतामायताः प्रसञः पदन्यासेषु निःश्वासाः [२] । प्रतिदिवसमुपचीयमानगर्भा च सा सकललोकाश्चर्यकारिणोऽभिलाषविभ्रमानभृत, तथा हि-वासभवनाङ्गणभ्रमिषु खिन्ना शरत्प्रसन्ने मानससरःपयसि ससखीजना स्नातुमियेष, मध्यन्दिननिदाघजनिताऽऽयल्लका पल्लवितकल्पपादपलताकुलेषु कुलगिरिनितम्बारामेषु रन्तुमभिललाष, विबुधवृन्दपरिवृता शाश्वतेषु सागरान्तरद्वीपसिद्धायतनेषु सान्ध्यमारब्धमप्सरोभिः प्रेक्षानृत्यमीक्षितुमाकाङ्क्षत् , अग्रतः प्रपश्चितविचित्राख्यानकेन श्रव्यवचसा कथकनारीजनेन विविधं विनोद्यमानापि दिव्यकथासु कर्णं ददौ, विधृतविकोशपुष्करे न तथा निजकरे यथा सुभटनिकरे दृष्टिमनयत, अपास्तरणपरिकरं प्रकामगुणवन्तमपि भृत्यलोकं पर्यङ्कमिव सावज्ञमैक्षत, सर्वदिग्व्यापिना पत्युरपि प्रतापेन समतप्यत,
टिप्पनकम्-बन्धुतां बन्धुसमूहम् [त] आयल्लकः-खेदः। विधृतविकोशपुष्करे एकत्र विकृतविगतप्रतिवारासिफलके, अन्यत्र विस्तविकसितपथे। अपास्तरणपरिकरं निरस्तसंग्रामपरिच्छदम् , अन्यन्न अपगतास्तरणपरिकरम् [थ]॥
मुखतां श्याम-कृष्णम , मुखम् अग्रभागो यस्य तत्ताम् , जग्मतुः प्रापतुः, अन्तर्वत्नीनामुदरगौरवस्य आलिङ्गनानन्दशैथिल्यस्य स्तनाग्रभागश्यामत्वस्य चौत्सर्गिकत्वात् । च पुनः, कामम् अत्यन्तम् , प्रवृद्धयोः स्थौल्यमापनयोः, अनयोः स्तनयोः, भारं, खेन आत्मीयेन, रूपेण कृशाकारेण, उद्बोदुम् उद्वहनाय, अक्षमा इव असमर्था इवेत्युत्प्रेक्षा, मध्यलक्ष्मीः मध्यावयवशोभा, क्षामतां कृशताम् , मुमोच तत्याज, खाभाविककृशतामपहाय स्तनभारोबहनोपयोगिनी गुरुता जग्राहेत्यर्थः । अनपत्यतादर्शनदुःखतप्ताम् अनपत्यतायाः-अपत्यराहिल्यस्य, दर्शनेन यद् दुःखं-परितापः, तेन तप्ताम् , बन्धुतां खबन्धुजनताम् , निर्वापयितुं शमयितुमिव, आयताः दीर्घाः, निश्वासाः नासावायवः, पदन्यासेषु पादविक्षेपेषु चलनचलायामित्यर्थः, प्रसस्रः प्रसरन्ति स्म; अन्तर्वनीनां चलनश्रमेण निःश्वासोद्गमस्य प्रकृतिसिद्धत्वात् [त] । च पुनः, प्रतिदिवसं प्रतिदिनम् , उपचीयमानगर्भा वर्धमानगर्भा सती, सकललोकाश्चर्यकारिणः सर्वलोकाश्चर्यजनकान्, अभिलाषविभ्रमान् मनोरथविलासान् , अकृत कृतवती, अभृतेति पाठे धृतवतीत्यर्थः । तान् विभ्रमान् दर्शयति-तथाहीति । वासभवनाङ्गणभ्रमिषु वासभवनस्य-निवासमन्दिरस्य, यानि अङ्गणानि-चत्वराणि, तेषु या भ्रमयःभ्रमणानि, तासु खिन्ना अनुभूतखेदा सती, ससखीजना सखीजनसहिता, शरदागमात् शरडतोरागमनात् , प्रसन्ने निर्मले, मानससरस्पयसि मानसाख्यसरोवरजले, स्नातुं निमबितुम् , श्येष अभिलषितवती । मध्यन्दिननिदाघजनिताऽऽयलका मध्यन्दिने-मध्यावे, यो निदाघः-धर्मः, तेन जनितः-उत्पादितः, आयल्लका-खेदो यस्यास्तानी सती, पल्लवितकल्पपादपलताकुलेषु पल्लविताभिः-नूतनदलव्याप्ताभिः, कल्पपादपलताभिः-कल्पवृक्षलताभिः, आकुळेषुव्याप्तेषु, यद्वा पल्लवितं कल्पपादपलतानां कुलं-समूहो येषु तादृशेषु, कुलगिरिनितम्बारामेषु कुलगिरीणां-कुलपर्वतानाम् , नितम्बारामेषु-मध्यभागस्थोद्यानेषु, रन्तुं क्रीडितुम् , अभिललाष अभिलषितवती, मदिरावतीति शेषः । विबुधवृन्दपरि
वृता विबुधवृन्देन-पण्डितमण्डलेन, देवमण्डलेन वा, परिवृता-परिवेष्टिता सती, शाश्वतेषु सदातनेषु, सागरान्तरद्वीपसिद्धायतनेषु सागरान्तराः समुद्रान्तर्गताः, ये द्वीपाः-स्थलप्रदेशाः, तत्रत्येषु सिद्धायतनेषु-सिद्धमन्दिरेषु, अप्सरोभिः खर्वेश्याभिः, आरब्धं प्रवर्तितं, सान्ध्यं सायंकालिक, प्रेक्षानृत्यं नृत्यविशेषम् , ईक्षितुं द्रष्टुम् , अकात् श्राकाहितवती। अग्रतः अग्रे, प्रपश्चितविचित्राख्यानकेन प्रपञ्चितं--विस्तारितम् , विचित्रं-विविधम् , आख्यानकम्-अमृतमन्यनादिकथानकं येन तादृशेन, श्रव्यवचसा श्रव्य-श्रवणप्रियं, वचो यस्य तादृशेन, कथकनारीजनेन कथानककुशलो यो नारीजन:श्रीजनः, तेन, विविधं नानाप्रकारकं यथा स्यात् तथा, विनोद्यमानापि प्रसाद्यमानापि, दिव्यकथासु दैविकोपाख्यामकेषु, मनोहरकथासु वा, कर्ण, ददौ प्रवर्तयामास, विधृतविकोशपुष्करे विकृतं-निहितम् , विकोश-विकसितम् , पुष्कर-कमलं, यस्मिंस्तादृशे, निजकरे वहस्ते, तथा दृष्टिं न, अनयत् प्रेरितवती, यथा विधृतं, विकोश-प्रत्याकाररहितम्, पुष्करं-कृपाण, फलकं येन तादृशे, सुभटनिकरे सुयोधसमूहे । प्रकामगुणवन्तमपि अत्यन्तगुणशालिनमपि, पक्षे मनोहररजुबद्धमपि