________________
१७४
टिप्पनक-परागविवृतिसंवलिता प्रवेश्य प्रत्येकशः कारितप्रणाममुपनीतविविधोपायनकलापं द्वीपान्तरायातमवनीपतीनां प्रधानप्रणधिलोकमवलोकनासनदानसंभाषणादिना यथोचितं प्रयुक्तेनोपचारेण पूजयित्वा स्थित्वा च क्षणं विसर्जितास्थानलोकः स्तोकशुचिसमाचारपरिचारकपरिवृत्तः सर्वतः कृतालोकेन पुरतः प्रसर्पता गतिरभसदोलायमानकजलस्निग्धनीलशिखाकलापेन दीपिकानिवहेन वेत्रधारीसमूहेन च समकालमावेद्यमानवा शुद्धान्तमगच्छत् [घ]॥ ___ तत्र चाविरलविप्रकीर्णपुष्पबलिशबलितातिमसृगमणिकुट्टिमे विकटपत्रभङ्गचित्रितचामीकरस्तम्भविरचनाचारुण्युपरिविस्तारिततारनेत्रपटविताने वितानकप्रान्तलम्बमानलोलमुक्तास्रजि ज्वलदकम्पयष्टिप्रदीपप्रकटितप्रशस्तभित्तिचित्रे सुकल्पिताचरणतल्पतलोपशोभिनि शय्याशिरोभागनिहितधौतकलधौतनिद्रा कलशो विशालवेश्मनि कृतावस्थानाम् , निवर्तितनिरन्तराहारग्रहणेन निगृहीतवृत्तिना सफलराज्यसुखोपभोगेष्वतिदुष्करेण व्रवच
एकैकशः, कारितप्रणामं विधापिताभिवादनम्, उपनीतविविधोपायनकलापम् उपनीतः-आनीतः, विविधानाम्अनेकविधानाम् , उपायनाना-प्राभूतानाम् , कलापः-समूहो येन तादृशम् , द्वीपान्तरायातम् अन्यद्वीपेभ्य आगतम् , अवनीपतीनाम् राज्ञाम् , प्रधानप्रणधिलोकं प्रधानदूतजनम् , यथोचितं यथायोग्यम् , प्रयुक्तेन अनुष्ठितेन, अवलोकनासनदानसम्भाषणादिना दर्शनोपवेशनाऽऽलापप्रभृतिना, उपचारेण पूजोपकरणेन, पूजयित्वा, च पुनः, क्षणं मुहूर्तम् स्थित्वा, विलम्ब्य, विसर्जितास्थानलोकः वक्तसभोपविष्टजनः सन् , शुद्धान्तम् अन्तःपुरम् , अगच्छत् गतवान् कीदृशः! स्तोकशचिसमाचारपरिचारकपरिवतः शुचिः-पूतः. समाचार:-चरितं.यस्य तादृशेन. स्तोकेनपरिमितेन, परिचारकेण-सेवकेन, परिवृतः-परिवेष्टितः; पुनः दीपिकानिवहेन दीपिकासमूहेन, वेत्रधारीसमूहेन द्वारपालिकासमूहेन च, समकालं युगपत् , आवेद्यमानवमा आवेद्यमान-दर्यमानम् , धर्म-मार्गो यस्य तादृशः; कीदृशेन तेन ! सर्वतः सर्वदिक्षु, कृतालोकेन कृतः, आलोकः- प्रकाशः, पक्षे अवलोकन, जयशब्दो वा येन तादृशेम, पुनः पुर: अने, प्रसर्पता प्रसरता, पक्षे प्रकर्षण गच्छता, पुनः गतिरभसदोलायमानकजलस्निग्धनीलशिखाकलापेन गतिरभसेन-स्फुरणवेगेन, दोलायमानः-दोलावदितस्ततः सञ्चलनशीलः, कजलस्निग्धा-कजलवत् श्लक्ष्णः, नीलःइन्द्रनीलमणिकृतः, शिखाकलापः-ज्वालासमूहो यस्य तादृशेन, पक्षे गतिरभसेन-गमनवेगेन, दोलायमानः, कजलवत् स्निग्धः-लक्ष्णः, नील:-श्यामवर्णश्च शिखाकलापः-शिरःस्थितकेशपाशो यस्य तादृशेन [घ]॥
तत्र तस्मिन् , अन्तःपुर इत्यर्थः, मदिरावती तन्नानी निजभार्याम् ,अपश्यत् दृष्टवान् कीदृशीं विशालवेश्मनि विशालभवने, कृतावस्थानां कृतस्थितिम् , कीदृशे ? अविरल विप्रकीर्णपुष्पबलिशवलितातिमसृणमणिकुट्टिमे अवि. रलविप्रकीर्णेन-निरन्तरप्रक्षिप्तेन, पुष्पवलिना-पुष्पप्रचुरपूजोपचारेण, शबलितः-चित्रितः, अतिमसृणमणिकुट्टिमः-अतिचिक्कण; मणिखचितभूमियस्मिस्तादृशे; पुनः विकटपत्रभङ्गचित्रितचामीकरस्तम्भरचनाचारुणि विस्टैः-प्रकटः, पत्रभङ्गैःपत्ररचनाभिः, चित्रिता:-चित्रान्विताः, ये चामीकरस्तम्भाः-सुवर्णमयस्तम्भाः, तेषां रचनामिः-निर्माणैः, चारुणि-मनोहरेपुनः उपरिविस्तारिततारनेत्रपटविताने उपरि-ऊर्यभागे, विस्तारितः, तारनेत्र:-तार-विशालं, नेत्राकृतियस्मिस्तादृशः, पटवितानः-वस्त्ररूप उल्लोचो यस्मिंस्तादृशे पुनः वितानकप्रान्तलम्बमानलोलमुक्तास्त्रजि वितानकप्रान्ते- उल्लोचपार्क, लम्बमाना-अवनमन्ती,लोला-चञ्चला,मुक्तास्रक्-मौक्तिकमाला यस्मितादृशे पुनः ज्वलदकम्प्रयष्टिप्रदीपप्रकाटेतप्रशस्तभित्तिचित्रे ज्वलन्तः-दीप्यमानाः, अकम्पा:-निश्चलाः, ये यष्टिप्रदीपाः-यष्टयुपरि निहिताः प्रदीपाः, तैः प्रकटितानि, प्रशस्तानि, भित्तिचित्राणि-कुड्यस्थितचित्राणि, यस्मिंस्तादृशे पुनः सुकल्पितास्तरणतल्पोपशोभिनि सुछ कल्पितंरचितम् , आस्तीर्ण मिति यावत् , आस्तरणम्-आवरणं, यस्मिन् तादृशेन, तल्पेन-शय्यया, उपशोभिनि-मनोहारिणिः पुनः शय्याशिरोभागनिहितधौतकलधौतनिद्राकलशे शय्यायाः शिरोभागे-मस्तकभागे, निहितः-सन्निवेशितः, धौत:खच्छः, कलधौतस्य-सुवर्णस्य, निद्राकलशः-सुखेन निद्राजनकः कुम्भो यस्य तादृशे, पुनः कीदृशीम् ? प्रकामकर्शितशरीरां प्रकामम्-अत्यन्तम्, कर्शित-शतामापादितम्, शरीरं यस्यास्तादृशीम् , केन ?वतचरणेन नियमाचरणेन, कीदृशेन! निवर्तितनिरन्तराहारग्रहणेन निवर्तितं-निवारितम् , निरन्तर-सार्वदिकम् , आहारग्रहणं-भोजनग्रहणं यस्मिंस्तादृशेन;