________________
टिप्पनक - परागविवृतिसंवलिता
अङ्गणोपान्तपुञ्जीभूतभूरिभुञ्जानकलोकम् औत्सुक्यतरला रालिक श्रेणिसंचा र्यमाणानेककाञ्चनस्थाली सहस्रम् , आदरव्यापृताक्षपौरोगवनिरीक्ष्यमाणक्षुद्रपरिजनप्रवेशनिर्गमावस्थानम्, अनिलताडितोदण्डकाण्डपटक प्रस्तुताकाण्डताण्डवमाहारमण्डपमयासीत् [ अ ] ॥
तत्र च विविधवितीर्णविततरत्नस्थालशतशबलितक्षितितले नृपासनासन्ननिषण्णभिषजि संनिधापितशुकसारिकाचकोर क्रौन कोकिलप्रमुख पत्रिणि तत इतः प्रेङ्खदरुणसुकुमारपाणिपल्लवाभिः कल्पलताभिरिव संचारिणीभिश्चित्ररत्नाभरणदिव्यांशुकधराभिर्वाररमणीभिरुपनीयमानमनोभिलषितानेकभक्ष्यपेयप्रकरो यथास्थानमुपविष्टेन प्रधानपार्थिवगणेनान्येन च प्रणयिना राजलोकेन परिवृतः कुर्वन्नन्तरान्तरा सह सुहृद्धिर्नर्म भोजनकर्म
१७०
रितक्लान्तपुष्पावलित लिनायमानकुट्टिमोत्सङ्गम् उत्सारितेन पूजनाऽऽगारानिष्कासितेन, क्लान्तेन-म्लानिमापन्नेन, पुष्पावलिना - पुष्पप्रचुरपूजोपचारेण तलिनायमानः - शय्यायमानः कुहिमोत्सङ्गः - मणिबद्ध भूमिध्यभागो यस्मिंस्तादृशम् | पुनः अङ्गणोपान्तपुञ्जीभूतभूरिभुआनकलोकम् अङ्गणोपान्ते- प्राङ्गणप्रान्ते, पुञ्जीभूताः - सतीभूताः, भूरयः - बहवः, भुञ्जानकलोकाः- भोक्तजनाः, यस्मिंस्तादृशम् । पुनः औत्सुक्यतरलारालिकश्रेणिसश्चार्यमाणानेककाञ्चनस्थालीसहस्रम् औत्सुक्येन सम्भ्रमेण, तरलया- चञ्चलया, आरालिकश्रेण्या सूपकारसमूहेन, सश्चार्यमाणं तत्र तत्रानीयमानम्, अनेकासां-बहुविधानाम्, काचनस्थालीनां सुवर्णमय पात्रविशेषाणाम्, सहस्रं यस्मिंस्तादृशम्, “सूपकारास्तु बलवा आरालिकाः” इत्यमरः । पुनः आदरव्यापृताक्षपौरोगव निरीक्ष्यमाणक्षुद्र परिजनप्रवेशनिर्गमावस्थानम् आदरेण प्रीत्या, व्यापृते - दर्शनासक्ते, अक्षिणी - नेत्रे, यस्य तादृशेन, पौरोगवेन - पाकशालाध्यक्षेण, निरीक्ष्यमाण:- अवलोक्यमानः, छुद्रपरिजनानां साधारणपरिधाराणाम्, प्रवेशः- भोजनशाला यामागमनम् निर्गमः- ततो निष्क्रमणम्, अवस्थानं तत्रावस्थितिर्यस्मि स्वादृशम् । पुनः अनिलताडितोदण्डकाण्डपटकप्रस्तुताकाण्डताण्डवम् अनिले-पवने, ताडिता उद्भूताः, ये उद्दण्डाः- उच्छ्रिताः, काण्डपदकाः - काण्डाकारेण लम्बितानि वस्त्राणि, तैः प्रस्तुतं प्रारब्धम्, अकाण्ड ताण्डवम् - अनवसरनृत्यं, यस्मिंस्तादृशम् [ अः ] ।
च पुनः, तत्र तस्मिन्, आहारमण्डप इत्यर्थः, राजा मेघवाहनः, भोजनकर्म भोजनरूपां क्रियाम्, निरवर्तयत् सम्पादितवान् 1 कीदृशे ? विविधवितीर्ण विततरत्नस्थाल शतशबलितक्षितितले विविधानि - अनेकविधानि वितीर्णानि - दत्तानि, स्थापितानीति यावत्, यानि विततानि - विस्तृतानि, रत्नस्थालानि - रत्नमयभोजनपात्र विशेषाः, तेषां शतेन, शबलितं- चित्रितम्, क्षितितलं - भूतलं, यस्मिंस्तादृशे । पुनः नृपासनासम्ननिषण्णभिषजि नृपासनस्य - राजासनस्य, आसन्ने - निकटस्थाने, निषण्णः - उपविष्टः, भिषक् - भोज्याभोज्यविवेचनार्थं वैद्यो यस्मिंस्तादृशे । पुनः सन्निधापितशुकसारिका चकोर - क्रौञ्च-कोकिलप्रमुख पतत्रिणि सन्निधापिताः "दृष्ट्रानं सविषं चकोरविहगो धत्ते विरागं दृशोः, हंसः कूजति सारिका च वमति क्रोशत्यजस्रं शुकः । विष्टां मुञ्चति मर्कटः परभृतः प्राप्नोति मृत्युं क्षणात् काँचो मायति हर्षवांश्च नकुलः प्रीतिं च धत्ते द्विकः ॥" इत्यादिना पक्षिभिः सविषान्नपरीक्षणात् सविषभोज्यवस्तु परीक्षणाय समीपमुपवेशिताः, शुकादिप्रमुखाः - शुकादयः, पतत्रिणः पक्षिणो यस्मिंस्तादृशे । राजा कीदृशः ! वाररमणीभिः वेश्याभिः, उपनीयमानममनोऽभिलषितानेकभक्ष्यपेयप्रकरः उपनीयमानः - समीपमानीयमानः, मनोऽभिलषिताना-मनोऽभिवाञ्छितानाम्, अनेकेषां भक्ष्य-पेयाना-भोक्तव्यपतव्यवस्तूनाम्, प्रकरः- समूहो यस्य तादृशः कीदृशीभिः ? इतस्ततः अत्र तत्र, प्रेङ्खदरुणसुकुमारपाणिपल्लवाभिः प्रेङ्खन्ति प्रचलन्ति, अरुणानि - रक्तानि, सुकुमाराणि - अति को मलानि, पाणिपल्लवानि - हस्त पल्लवानि यासां तादृशीभिः अत एव सञ्चारिणीभिः जङ्गमाभिः कल्पलताभिरिव कल्पाख्यदित्र्यलताभिरिवेत्युत्प्रेक्षा, पुनः चित्ररत्नाभरण दिव्यांशुक्रधराभिः चित्राणि - अनेकवर्णानि यानि, रत्नाभरणानि - रत्नमयालङ्करणानि, दिव्यांशुकानि - मनोहरवस्त्राणि च तद्धारयित्रीभिः । पुनः यथास्थानं यथोचितस्थानम्, उपविष्टेन कृतोपवेशनेन, प्रधानपार्थिवगणेन मुख्यमुख्यनृपसमूहेन, च पुनः अभ्येन तद्भिनेन प्रणयिना स्नेहिना, राजलोकेन राजकीयजनेन, परिवृतः परि