________________
तिलकमलरी।
१६९ राजपुत्रपरिवृतश्चरणाभ्यामेव गत्वा मध्यमा मण्डपिकां तन्मध्यभागे तत्क्षणोपलिप्ताया निरन्तरक्षिप्तसरसपुष्पप्रकरसुरभेरास्थानवेदिकायाः पृष्ठभागे प्रतिष्ठापितमुभयतः संयोजितमृगाङ्कमणिदारुनिर्मितोदारमतवारणकमनुपृष्ठमाहितोच्चकाञ्चनपीठमीषजरठकुमुदगर्भदलावदातमच्छधवलधौतपट्टांशुकपटाच्छादितं दन्तपट्टमध्यास्त [अं] । व्यपास्त सकलविहारकालकल्पितवेषः प्रक्षालितचरणपल्लयश्च परिचारकगणेन सत्वरोपसृतधृतकरककिङ्करकरावर्जितेन शिशिरवारिणा प्रक्षाल्य बलसंक्षोभधूलिधूसरश्रमस्खेदलवलेखं मुखेन्दुमग्रतः स्थापिते मणिपतके प्रक्षिप्य कतिपयानुदकगण्डूषानुपस्पृश्य परिमृज्य चाभ्यग्रहस्तशाटकग्राहिसत्वरोपढौकितेन वस्त्रपल्लवेन सहस्तपल्लवं वदनमादरगृहीतजलार्द्रतालवृन्तेनान्यतमपरिचारकेण मन्दमन्दमुपवीज्यमानो मुहूर्तमिव स्थित्वा द्वारदेशस्थकटकककरवाकृष्टधावमानसंभ्रान्तवारिकम् , उत्सारितक्लान्तपुष्पबलितलिनायमानकुट्टिमोत्सङ्गम् ,
टिप्पनकम् - उपस्पृश्य आचम्य । अभ्यग्रः-समीपवर्ती । आरालिकः-सूपकारः [अ॰] । मध्यमा मध्यवर्तिनीम् , मण्डपिकां लघुमण्डपम् , चरणाभ्यामेव पादाभ्यामेव, गत्वा, तन्मध्यभागे तन्मध्यस्थाने, तत्क्षणोपलिप्ताया तत्क्षणकृतगोमयोदकोपलेपनायाः, पुनः निरन्तरक्षिप्तसरसपुष्पप्रकरसुरमेः निरन्तरं-निविद यथा स्यात् तथा, क्षिप्तानां-विकीर्णानाम् , सरसाना-स्निग्धानाम् , पुष्पाणाम् , प्रकरण-समूहेन, सुरभेः-सुगन्धाब्यायाः, आस्थानवेदिकायाः सभासम्बन्धिवेद्याः, पृष्ठभागे पश्चाद्भागे, प्रतिष्ठापितं संस्थापितम् , दन्तपट्ट हस्तिदन्तमयं फलकम् , अध्यास्त उपविष्टवान् , “पट्टः पेषणपाषाणे व्रणादीनां च बन्धने । चतुष्पथे च राजादिशासनान्तरपीठयोः" इति मेदिनी, कीदृशम् ? उभयतः संयोजितमृगाङ्कमणिदारुनिर्मितोदारमत्तवारणकम् उभयतः-पार्श्वद्वये, संयोजितौसन्निवेशितो, मृगाङ्कमणिधु-चन्द्रकान्तमणिषु मध्ये, यदारु-सारभूतं वस्तु, तेन उत्तमचन्द्रकान्तमणिनेत्यर्थः, निर्मिती, उदारी-महान्तौ, मत्तवारणी-मत्तगजौ, यस्मिंस्तादृशम्, पुनः अनुपृष्ठं पृष्ठभागे, आहितोश्चकाञ्चनपीठम् आहितस्थापितम् , उच्चम्- उत्तुङ्गम् , काचनपीठ-सुवर्णमयमासनं यस्मिंस्तादृशम् , पुनः ईषज्जरठकुमुदगर्भदलावदातम् ईश्वत्किञ्चित् , जरठानि परिणतानि, यानि कुमुदगर्भदलानि-कुमुदान्तर्तिपत्राणि, तद्वत् अवदातम्-उज्वलम् , पुनः अच्छधवलधौतघवलपहांशकपटाच्छादितम अच्छेन-निर्मलेन, धवलेन-शुभ्रेण, धौतेन-प्रक्षालितेन. पटेन-कौशेयरूपेण उत्तमेन, अंशुकपटेन-सूक्ष्मवस्त्रेण, आच्छादितम् , “अंशुकं लक्ष्णवस्ने स्यात्" इति मेदिनी [अं] । व्यपास्तसकलविहारकालकल्पितवेषः व्यपास्तः-त्यक्तः, सकल:-समस्तः, विहारकालकल्पितः-नगरीभ्रमणावसररचितः, वेषः-कृत्रिमरूपं, येन तादृशः, च पुनः, परिचारकगणेन सेवकसमूहेन, प्रक्षालितचरणपल्लवः धौतपल्लवकोमलपादः, स राजा, बलसंक्षोभधूलिधूसरश्रमखेदलघलेखं बलसंक्षोभधूलिभिः-सेनासञ्चारोद्धतरेणुभिः,धूसरा-धूसरवर्णा, श्रमखेदलबलेखाश्रमजन्यखेदबिन्दुरेखा, यस्मिंस्तादृशम् , मुखेन्दं खकीयमुखचन्द्रम् , सत्वरोपसृतधृतकरककिङ्करकरावर्जितेन सत्वरोपमृतस्य शीघ्रमुपागतस्य, धृता-गृहीता, करका-तुषारतोयं येन तादृशस्य, किङ्करस्य-मृत्यस्य, करेण-हस्तेन, आवर्जितेनसमर्पितेन, शिशिरवारिणा-शीतलजलेन, प्रक्षाल्य विशोध्य. अग्रतः अग्रे. स्थापिते धृते. मा पतद्वहके-पतन्तं गण्डूषं गृहृतीत्यर्थकतत्संज्ञके गण्डूषपात्रे, कतिपयान परिमितान्, गण्डपान् चुलुकान्, प्रक्षिप्य विसृज्य, सहस्तपल्लवं हस्तपालवेन सहितम् , वदनम् , उपस्पृश्य जलेन स्पृष्ट्वा, च पुनः, अभ्यग्रहस्तशाटकग्राहिसत्वरोपढौकितेन अभ्यमः- नृपाप्राभिमुखो हस्तो यस्य तादृशेन, शाटकयाहिणा-मार्जनवस्त्रधारिणा मृत्यन, सत्वर-शीघ्रम् , उपढोकितेन-उपनीतेन दत्तेन, वस्त्रपल्लवेन पल्लवसदृशश्लश्णवस्त्रेण, परिमृज्य परि-सर्वतोभावेन, मार्जनं कृत्वा, आदरगृहीतजलाईतालवृन्तेन आदरेण-प्रीत्या, गृहीतं-धृतम् , जलाई जलायुतम् , तालवृन्त-तालव्य जनं येन तादृशेन, अन्यतमपरिचारकेण बहूनां मध्ये केनचिदेकेन सेवकेन, मन्दमन्दं शनैः शनैः, उपधीज्यमानः क्रियमाणोपवीजनः, . मुहूर्तमिव क्षणमिव, स्थित्वा आहारमण्डपं भोजनाऽऽगारम् , अयासीत् गतवान् । कीदृशम् ? द्वारदेशस्थकटककटुरवाकृष्टधावमानसम्भ्रान्तवारिकं द्वारदेशस्थस्य-द्वारदेशनियुक्तस्य, कटकस्य-सैन्यस्य, कटुरवेण-कठोरशब्देन, भाकृष्टाः-प्रेरिताः,धावमानाः-शीघ्रं गच्छन्तः, सम्भ्रान्ताः-स्वराऽऽकुलाः, वारिकाः-जलवाइका यस्मिंस्तादृशम् । पुनः उत्सा.
२२ तिलक.