SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी । ३०५ अथ तेन सा स्वभावधरेण सम्यगभ्यस्तयानपात्रप्रचारकर्मणा, यथाविभागमवस्थितैः स्थैर्यवद्भिरन्तिकस्थ सकलस्वोपकरणैरमूढबुद्धिभिर्विधुरेषु पचषैः कर्णधारैरात्मनः सहायीकृतैरनुगम्यमानेन, सर्वतो दत्तसप्रयत्नदृष्टिना रक्षता निपुणमद्रितट संघट्टम्, अनुवेलमीक्षमाणेन सुलिष्टबन्धानपि फलकसन्धीन्, निरुन्धता तूर्णमूर्णासिक्थकेन सूक्ष्ममपि विवरेभ्यः क्षरत्तोयमनुक्षणम्, अनिलसंक्षोभेषु नूतनाः संयोजयता रज्जूः; अजर्जरस्यापि वारं वारमापादयता सितपटस्य पाटवम् [ ओ ]; " 'इतश्चङ्क्रम्यते मकरचक्रम् इतः परिक्रामति नक्रनिकरः, इतः सरति शिशुमारश्रेणिः, इतः प्रसर्पति सर्पपङ्किः, उत्सर्पयत दीपिकाः, प्रकाशयत सर्वतो मार्गम्, अपसारयत निकटचारिणो दूरं दुष्टजलचरान् ; अयमनुप्रस्थमचलस्य चटुलबेलितलाङ्गूलवल्लिरार्द्रवल्लूरराङ्कया रक्तांशुकपताकासु पातितदृष्टिरुत्पित्सुरिव चेष्टते सिंहमकरः, किरत रहंसाभिमुखमस्य पयसि ज्वलन्तीरमितैलच्छटा:; इदमकस्मादस्मदवलोकनक्षुभितमुत्रस्त टिप्पनकम् - पञ्चषैः पञ्चषप्रमाणैः । सिक्थकं - दमनम् । क्षरत् प्रविशत् [ अ ] । प्रसर्पता - प्रसरता, उदाम्ना - उद्धतेन, हर्षेण, उत्थापितः - जागरितः सन् किञ्चित् ईषत् सशेषनिद्र इव अवशिष्टनिद्र इव, जृम्भितुं जृम्भां मुखविकासरूपां मोक्तम्, अन्यत्र विकसितुं प्रारभत प्रावर्तत [ऐ] । अथ अनन्तरं सा नौः, तेन तारकेण, नीयमाना उद्यमाना सती, स्वल्पेनैव अत्यल्पेनैव, समयेन, दूरं जगाम गतवतीत्यप्रेणान्वेति कीदृशेन तेन ? स्वभावधीरेण प्राकृतिक धैर्यशालिना; पुनः सम्यगभ्यस्तथानपात्र प्रचारकर्मणा सम्यक्–सुष्ठु यथा स्यात् तथा, अभ्यस्तम्- अनुशीलितं यानपात्रस्य - पोतस्य, प्रचाररूपं संचालनरूपं, कर्म - कार्य येन तादृशेन; पुनः यथाविभागं यथास्थानम्, अवस्थितैः उपविष्टैः पुनः स्थैर्यवद्भिः स्थिरैः, पुनः अन्तिकस्थसकलसोपकरणैः अन्तिकस्थं - पार्श्ववर्ति, सकलं - समयं खस्य उपकरणं येषां तादृशैः पुनः विधुरेषु आपत्सु अमूढबुद्धिभिः अविवेकशून्यहृदयैः, पुनः आत्मनः खस्य, सहायीकृतैः सहकारितां नीतैः, पञ्चषैः पञ्चभिः षचिर्वा, कर्णधारैः नाविकैः, अनुगम्यमानेन अनुस्रियमाणेनः पुनः सर्वतः परितः, दत्तसप्रयत्नदृष्टिना व्यापारितसावधानदृष्टिकेन; पुनः अनुवेलं प्रतितम् अद्रितटसंघ पर्वतैकदेशसंघर्षम्, निपुणं सम्यक् रक्षता तादृशसंघट्टनं परिहारयताः पुनः सुश्लिष्टबन्धानपि दृढबन्धानपि, फलकसन्धीन नौका घटककाष्ठपट्टिकासन्धिस्थानानि, ईक्षमाणेन अवलोकमानेन; पुनः विवरेभ्यः नौकाछिद्रेभ्यः क्षरत् प्रविशत, सूक्ष्ममपि खल्पमपि, तोयं जलम् ऊर्णासिक्थकेन ऊर्णातन्तुमिश्रितमधूत्स्न, तूर्ण सत्वरं, निरुन्धता वारयता; पुनः अनिलसंक्षोभेषु पवनोद्वेलनेषु सत्सु, अनुक्षणं प्रतिक्षणं, नूतनाः नवीनाः, रज्जूः, संयोजयता संघटयता; पुनः अजर्जरस्यापि अशीर्णस्यापि, सितपटस्य नौको परिसंघटित श्वेतवनस्य, वारं वारम् अनेकवारम्, पाटवम् उत्सर्पणसौष्ठवम्, आपादयता सम्पादयता [ओ ] । पुनः अवसरेषु यथावसरम्, इत्यादि एवमादिकं यथाक्रमं साध्वसकरं भयजनकं च पुनः, कर्तव्योपदेशपरं कर्तव्यावेदनपरं च पुनः सप्रार्थनं प्रार्थनापरं च पुनः सपरिहासं परिहाससहितं जल्पता कथयता, इत्यप्रिमं विशेषणम् । किमादीत्याह-- इतः अस्मिन् स्थाने, मकरचक्रं मकरजातीय जलजन्तुगणः, चङ्क्रम्यते पुनः पुनरतिशयेन वोच्छलति, पुनः इतः अस्मिन् स्थाने, नकनिकरः नकजातीय जलजन्तुगणः परिक्रामति सञ्चरति पुनः इतः अस्मिन् प्रदेशे, शिशुमारश्रेणिः शिशुमारजातीयजलजन्तुसन्ततिः, सरति गच्छति, पुनः इतः अत्र स्थाने, सर्पपङ्किः जलीयसर्पसमूहः, प्रसर्पति प्रचरति, दीपिकाः दीपान् उत्सर्पयत उत्थापयत, पुनः मार्ग सर्वतः परितः, प्रकाशयत उद्भासयत, पुनः निकटचारिणः निकटगामिनः, दुष्टजलचरान् हिंसकजलजन्तून्, दूरम्, अपसारयत अपनयत । पुनः अन्चलस्य पर्वतस्य, अनुप्रस्थं प्रस्थः- पर्वतस्य वासयोग्यभूमिः, प्रस्थं प्रस्थं प्रतीति अनुप्रस्थम्, चटुलवेल्लितलाङ्गूलवलिः चटुलं - सजवं यथा स्यात् तथा, वेहिता उच्छलिता, लाङ्गूलरूपा - पुच्छरूपा, वल्लिः-लता येन तादृशः, अयं सिंहमकरः सिंहरूपो मकरः, आईवल्लूरशङ्कया भाईमांसशङ्कया, रक्तांशुक पताकासु रक्तवर्णवस्त्रनिर्मितपताकासु, दत्तदृष्टिः उत्क्षिप्तचक्षुः सन् उत्पित्सुरिव उत्पतितुमिच्छुरिव चेष्टते चेष्टां करोति, रंहसा वेगेन, अस्य सिंहस्य, अभिमुखं सम्मुखे, पयसि ३९ तिलक०
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy