________________
टिप्पनक-परागविकृतिसंवलिता चाहमुपसृत्य प्रथमकृतसागरप्रणामो भक्तिप्रवणेन चेतसा शिरसा च बद्धाञ्जलिः प्राणसिषम् , अध्यरोहं च पूर्वाधिरूढेन दूरमवनम्य दत्तहस्तावलम्बस्तारकेण [क्ष] । सपरिग्रहे च पुरोभागवर्तिनं मत्तवारणकमध्यमध्यास्य बद्धासने मयि कृतोत्तरीयसंवरणाश्चरणाभ्यामेव सत्वरमुपसृत्य सर्वे राजपुत्राः सपरिजनाः स्वानि खानि यानपात्राण्यधिरुरुहुः, प्रतस्थिरे च परिवार्य माम् [ज्ञ]।
अथ श्रुतिपथप्रमाथी हसन्निव समन्ततः प्रस्तनौनिवहसंक्षोभितस्य वारिधेधैर्यम् , कुर्वन्निव द्वीपान्तरवासिनां सर्वसामन्तानामाह्वानम् , ग्राहयन्निव सैन्यावकाशदानाय दश दिशोऽवधानम् , दध्वान ध्वजिन्या मुखे मुखरः प्रयाणमङ्गलशङ्खः [अ]। तस्य चानुप्रहतझल्लरीपटपणवादिवाद्यनादानुसृतेन बन्दिवृन्दजयशब्दकोलाहलशालिना शकुनपाठकश्लोककलकलबहलेन गृहीततारस्वानगायनीगीतरवतरङ्गितेन विधृतकुसुमाक्षतद्विजातिमण्डलीमश्रोच्चारस्फारितेन तिरयता दिगन्तराणि तारगम्भीरेण रणितेन द्विगुणीकृतगमनरभसः, [आ], स्थगितनिःशेषसंधिरन्ध्रया दासपुरन्ध्रिदत्तपिष्टपञ्चाङ्गुलया ध्वजाग्रबद्धाभिनववर्णाशुकपताकया
धारवर्गेण, अर्णवस्य समुद्रस्य, तटाभ्यणे तटनिकटम् , तूर्णं सत्वरम् , नौः, आनीयत आनीता ! च पुनः, अहम् , उपसृत्य, प्रथमकृतसागरप्रणामः पूर्व कृतसमुद्राभिवादनः, बद्धाञ्जलि: रचिताञ्जलिः सन् , भक्तिप्रवणेन प्रीत्युन्मुखेन, चेतसा हृदयेन, शिरसा च मस्तकेन च, तां नावम्, प्राणंसिषं प्रणतवान् । च पुनः, पूर्वाधिरूढेन पूर्व . तत्रारूढेन, तारकेश, दूरं दूरपर्यन्तम् , अवनम्य आनम्रीभूय, दत्तहस्तावलम्बः दत्त:-कारितः, हस्तावलम्बः-खकरावल. म्बन यस्मै तादृशः सन्, अध्यारोहम अध्यारूढवानहम् क्षि]। च पुनः, पुरोभागवर्तिनं अग्रभागवर्तिनम् , मत्तवारणकमध्यम् मत्तान् वारयतीति व्युत्पत्त्या प्रमादजातपतनादिनिवारकस्थानविशेषमध्यभागमित्यर्थः, मत्तवारणं च सामान्यतो लोके वरण्डा इति नाना ख्यातम् , अध्यास्य उपविश्य, सपरिग्रहे परिजनसहिते, मयि, बद्धासने अधिष्ठितासने सति, कृतोत्तरीयसंवरणाः विहितोत्तरीयफ्टोपसंहाराः, सपरिजनाः सपरिवाराः, सर्वे राजपुत्राः राजकुमाराः, चर• णाभ्यामेव स्वखपादाभ्यामेव, सत्वरं शीघ्रम् , उपसृत्य उपगल्य, स्वानि खानि स्वकीयानि स्वकीयानि, यानपात्राणि पोतान, अधिरुरुहः अधिरूढवन्तः । च पुनः, माम् , परिवार्य परिवेच्य, प्रतस्थिरे प्रस्थिताः
अथ अनन्तरम् , श्रुतिपथप्रमाथी श्रवणपथाभिघाती, मुखरः शब्दायमानः, प्रयाणमङ्गलशङ्क: प्रस्थान कालिकमङ्गलार्थशङ्खः, ध्वजिन्याः सेनायाः, मुखे अग्रभागे, दध्वान ध्वनितवान् , किं कुर्वनिव? समन्ततः सर्वतः, प्रसृतनौनिवहसंक्षोभितस्य प्रसृतेन नौनिवहेन-नौगणेन, संक्षोभितस्य-उद्वेलितस्य, वारिधेः समुद्रस्य, धैर्य धीरताम् , हसन्निव हासेन निन्दन्निव, पुनः द्वीपान्तरवासिनाम् अन्यद्वीपवास्तव्यानाम् , सर्वसामन्तानां निखिलक्षुद्रनृपाणाम् , आह्वानं स्वसमीपानयनं कुर्वन्निव, पुनः सैन्यावकाशदानाय सैनिकसमावेशनाय, दश दिशः दशसंख्यिका दिशः, अवधानं तत्परताम् , ग्राहयन्निव प्रापयन्निव [अ] 1 अनुप्रहतझल्लरी-पटह-पणवादिवाद्यनादानुसृतेन अनुपश्चात् , प्रहतानां-ताडितानाम् , झलरी-पटह-पणवादीनां तत्संज्ञकानां, वाद्यानां-वाद्यविशेषाणां, नादेन-ध्वनिना, अनुसतेन अनुगतेन, पुनः बन्दिवृन्दजयशब्दकोलाहलशालिना वन्दिवृन्दस्य-स्तुतिपाठकगणस्य, ये जयशब्दाः-जयकाराः, तरकोलाहलशोभिना, पुनः शकुनपाठकश्लोककलकलबहलेन शकुनपाठकानां-प्रस्थानकालिकमङ्गलपाठकानाम, ये श्लोकाः तत्कलकलबहलेन-तत्कोलाहलप्रचुरेण, पुनः गृहीततारस्वनगायनीगीतरवतरङ्गितेन गृहीतः-आश्रितः, तारखनः-उच्चवनिर्याभिस्तादृशीना, गायनीना-गायिकाना, गीतरवैः-गानशब्दैः, तरङ्गितेन-प्रचितेन, पुनः विधृतकुसुमाक्षतद्विजातिमण्डलीमन्त्रोचारस्फारितेन विधृतं-विशेषेण धृतं, कुसुमं-पुष्पम् , अक्षतम्-आर्द्रतण्डुलाथ यया तादृश्या, द्विजातिमण्डल्या-द्विजसमूहेन यो मन्त्रोच्चार:-आशीर्वादगर्भितमन्त्रोच्चारणं, तेन स्फारितेन-विस्तारितेन, पुनः दिगन्तराणि दिङ्मध्यानि, तिरयता स्थगयतः, पुनः तारगम्भीरेण उच्चगम्भीरेण, तस्य शङ्खस्य, रणितेन ध्वनिना, द्विगुणी. कृतगमनरभसः द्विगुणीकृतगमनवेगः [आ]। एवंविधोऽहं समरकेतुः, पुनः कीदृशः ? नावा नौकया, उह्यमानः तार्यमाणः, कीदृश्या ? स्थगितनिःशेषसन्धिरन्ध्रया स्थगितानि-पूरितानि, निःशेषाणि-समस्तानि, सन्धिरन्ध्राणि-सन्धिच्छिद्राणि यस्पास्तादृश्या, पुनः दासपुरन्ध्रिदत्तपिष्टपञ्चाङ्गुलया दासस्य-भृत्यस्य, पुरन्ध्या-कुटुम्बिन्या, दत्तं-निवेशितम् ,