________________
२७०
टिप्पनक-परागविवृतिसंवलिता ऋयिकलोके निकटग्रामवासिकीकटकुटुम्बसंगृह्यमाणनिघसयवसेन्धने प्रयत्ननिर्णीयमानपरिकरशून्यसैनिकावासे सर्वतो विचरदनिवारितचमूचरे व्रजति विरलतामनुवेलमुगिन्धर्वनगरे स्कन्धाबारे [1], क्रमेण चोद्गते दिवसकृति कृताभिमतदेवतार्चन विधिषु भोजितभुजिष्यकर्मकरलोकेषु संवृतप्रकीर्णसर्वोपस्करेषु विनीतयुग्याधिरोपितकृतसमायोगपुरन्ध्रिवर्गेष्वागन्तुकपिपासाप्रतिक्रियोयुक्तभुक्तपरिजनपुनरुक्तोपपादितरेच्यमानचटसोदकेषु चलितवृषयूथमार्गानुलग्ननिरजरन्महिषपृष्ठकण्ठालावलम्बितकुतुपकाष्ठपात्रीशूलोहकर्परेषु समन्ततो निपुण . निरूपितावासभूमिषु सदुःखमुक्तोपभुक्तसदनासन्नसान्द्रद्रुमलतागुल्मेषु सागरावतारदेशमुद्दिश्य चलितेषु सर्वतः सैनिकेषु विमुच्य तल्पमल्पपदातिपरिवृतो बाह्यास्थानमण्डपमगच्छम् []।
टिप्पनकम्-भुजिष्यः-दासः, युग्यं-वाहनम् , रेच्यमान-रिक्तीक्रियमाणम् , कुतुपः-लघुकुतुकः [3] ।
दितं, जनानां कुतूहलं-कौतुकं यस्मिस्तादृशे, पुनः संहृतपण्यविपणिवीथीवृथाभ्रमद्गृहीतमूल्यऋयिकलोके सहतानि-आकुञ्चितानि, पण्यानि-तिव्यवस्तूनि यस्यां तादृश्यां विपणिवीच्याम्-आपणपतयाम् , वृथा-निष्प्रयोजन, भ्रमन्तःपर्यटन्तः, गृहीतमूल्या:-धृतमूल्याः, ऋयिकलोका:-क्रेतारो जना यस्मिंस्तादृशे, पुनः निकटग्रामवासिकीकटकुटुम्बसंगृह्यमाणनिघसयवसेन्धने निकटग्रामवासिना, कीकटकुटुम्बन-अनार्यजातीयेन दरिद्रेण वा परिजनेन, संगृह्यमाणानिसञ्चीयमानानि, निघस:-भोजन, त्यक्तभोजनीयवसजातमित्यर्थः, यवसं-घासः, इन्धन-काष्ठं यस्मिंस्तादृशे, पुनः प्रयत्न निर्णीयमानपरिकरशून्यसैनिकावासे प्रयत्नेन-प्रकृष्टयनेन, निर्णीयमानः-निश्चयेन ज्ञायमानः, परिकरः-सैनिकशरीरोपकरणवस्तुभिः, शून्यः-रिक्तः, सैनिकावासः-सैनिकस्थानं यस्मिंस्तादृशे, पुनः सर्वतः सर्वत्र, विचरदनिवारितचमूचरे विचरन्तः-भ्रमन्तः, अनिवारिताः-अनियन्त्रिताः, चमूचराः-सेनाचरा यस्मिंस्तादृशे; [घ] | च पुनः, दिवसकृति दिनकरे, सूर्य इत्यर्थः, क्रमेण शनैः, उद्गते उदिते सति, सागरावतारदेशं समुद्रप्रवेशस्थलम् , उदिश्य लक्ष्यीकृत्य, सैनिकेषु सैन्येषु, सर्वतः सर्वदिक्षु, चलितेष प्रस्थितेषु सत्सु कीदृशेषु कृताभिमतदेवतार्चनविधिष
धिषु सम्पादितेष्टदेवतापूजनकार्येषु, पुनः भोजितभुजिष्यकर्मकरलोकेषु भोजिताः-भोजनं कारिताः, भुजिज्या:-दासाः, कर्मकराःभृतकाच, वेतनोपजीविनश्चेत्यर्थः, लोकाः-जना यस्तादृशेषु, पुनः संवृतप्रकीर्णसर्वोपस्करेषु संवृताः-उपसंहृताः, प्रकीर्णाः-प्रसारिताः, सर्वे उपस्कराः-व्यञ्जनादिसंस्कारकद्रव्याणि यैस्तादृशेषु, पुनः विनीतयुग्याधिरोपितकृतसमायोगपुरन्ध्रिवर्गेषु विनीतयुग्ये--अनुद्धतवाहने, अधिरोपितः--आरोहितः, कृतसमायोगः-विहितपरस्परसंयोगः, पुरन्ध्रीणांपुत्रवतीनां पतिवनीनां, वर्ग:-समूहो यैस्तादृशेषु, पुनः आगन्तुकपिपासाप्रतिक्रियोयुक्तभुक्तपरिजनपुनरुक्तोपपादितरेच्यमानचटसोदकेषु आगन्तुकायाः-आगमनशीलायाः. पिपासायाः प्रतिक्रियाय-निवर्तनाथै, उद्यतेभ्यः, भुक्तपरिजनेभ्यः-कृतभोजनेभ्यः स्वजनेभ्यः, पुनरुक्तोपपादितेन-अनेकशः सम्यक्प्रतिपादनेन, रेच्यमानं-रिक्तीक्रियमाणम् , चटसोदक-चर्मपुटजलं यस्तादृशेषु, पुनः चलितवृषयूथमार्गानुलग्ननिष्ठुरजरन्महिषपृष्ठकण्ठालावलम्बितकुतुप-काष्ठपात्री-शूर्प-लोहकर्परेषु चलितस्य-प्रस्थितस्य, वृषयूथस्य-बलीवर्दगणस्य, मार्गे, अनुलग्नाः-पश्चालमा ये, निष्ठुराः-कठोरा दृढाबा इति यावत् , जरन्तो-वृद्धाः, महिषाः, तेषां पृष्ठे पृष्ठोपरिभागे ये कण्ठाला:-गोणीभेदा जालभेदा वा, तत्र अवलम्बिताः-आलम्बिताः, कुतुपाः-हस्वघूततेलादिपात्राणि, काष्ठपात्र्यः--काष्ठमयभाजनानि, शूर्पाः-प्रस्फोटनानि, लोहकर्पराः-लोहमयकटाहा यस्तादृशेषु, पुनः समन्ततः सर्वतः, निपुणनिरूपितावासभूमिषु निपुणं सम्यक्, निरूपिता-गवेषिता, आवासभूमिः-आवासस्थली यैस्तादृशेषु, पुनः सदुःखमुक्तोपभुक्तसदनासन्नसान्द्रद्रुमलतागुलमेषु सदुःख-दुःखसहितं यथा स्यात् तथा, मुक्ताः-त्यक्ताः, उपभुक्तसदनासन्नाः-अध्युषितगृहसन्निहिताः, सान्द्राः-निबिडाः, वृमा:-मृक्षाः, लतागुल्माः-लतावेष्टितस्कन्धरहितवृक्षाश्च यैस्तादृशेषु