________________
५५
तिलकमञ्जरी। [अ], महापार्थिववरूथिनीवानेकरथ्यासङ्घला, राज्यनीतिरिव सत्रिप्रतिपाद्यमानवार्ताधिगतार्था, अर्हद्दर्शनस्थितिरिव नैगमव्यवहाराक्षिप्तलोका, रसातलविविक्षुरविरथचक्रभ्रान्तिरिव चीत्कारमुखरितमहाकूपारघट्टा, सर्वाश्चर्यनिधानमुत्तरकौशलेष्वयोध्येति यथार्थाभिधाना नगरी [ट }। या सितांशुकरसम्पर्कादपरिस्फुटस्फटिकदोलासु बद्धासनैर्विलासिमिथुनैरवगाह्यमानगगनान्तरा समन्तादन्तारेक्षसंचर
एकत्र अनेकरथ्यासकला नानारथसमूहन्याता, अन्यत्र बहुसेरिकायुक्ता । एकत्र सत्रिप्रतिपाद्यमानवार्ताधिगतार्था चरकथ्यमानप्रवृत्तिज्ञाप्ताभिधेया, यद्वा सह तिसृभिर्विद्याभिर्वर्तते या सा सन्निः, प्रतिपाद्य. माना-अभिधीयमाना, वार्ता-कृष्यादिकर्म, तया प्राप्तधना, अन्यत्र दानशालानायकसमपर्यमाणकृष्यादिकर्मप्राप्तशाल्याद्या, यद्वा दानवाधिकृत[ सर्वदान्नदानक्षेत्राधिकृत दीयमानदुःखितनरप्राप्तधना । एकत्र नैगमव्यवहाराक्षिप्तलोका नैगमव्यवहाराभ्याम् आक्षिप्ता दत्तावधाना लोका जना यस्यां सा तथोक्ता, अन्यत्र वणिरव्यवहारदत्तावधानजना । एकत्र चीत्कारमुखरितमहाकूपारघटा ध्वनि विशेषावधिरितबृहत्समुद्रजलावतरणस्थाना, अन्यत्र चीत्कारमुखरितबृहत्कूपकाष्टघट्टादियन विशेषा । यथार्था योद्धुमशक्या [2] ।
mawM
रिव, न त्वेकेन ब्रह्मणा, उत्पादितपौरा सृष्टनिरुक्तनगरीनिवासिजना ! पुनः लक्ष्मीसहनैरिव न त्वेकया लक्ष्म्या, परिगृहीतगृहा परिगृहीताः-व्याप्ताः, गृहा यस्यां तादृशी । पुनः देवतासहस्तैरिव न तु कतिपयदेवताभिः, अधिष्ठितप्रदेशा आक्रान्तसकलस्थाना [अ] । पुनः कीदृगसौ नगरी? महापार्थिववरूथिनीव महापार्थिवस्य-महाभूपतेः, वरूथिनी-सेना इव, अनेकरथ्याकुला अनेकाभिः, रथ्याभिः-प्रतोलीभिः, पक्षे अनेकैः, रथ्यैः-रथसमूहै :, आकुला-व्याप्ता । पुनः राजनीतिरिव सत्रिप्रतिपाद्यमानवााधिगतार्था सत्रं-सदैवान्नदानक्षेत्रम् , तदस्ति यस्यासौ सत्री, तेन प्रतिपाद्यमानः- दीनजनेभ्यो वितीयमाणः, वार्तया-कृष्यादिकर्मणा, अधिगतः, अर्थः-तण्डुलादिरूपो यस्याम् , यद्वा सत्रिभिः-अन्नदानक्षेत्राधिकारिभिः, प्रतिपाद्यमान:-दरिद्रेभ्यो दीयमानः, वा निश्चयेन, ये आर्ताः-पुत्रवैकल्यादिपीडिताः, तेभ्यः, अधिगतःतेषामभ्युदयाय तेभ्यः प्राप्तः, अर्थः-दानार्थधनं यस्याम् , यद्वा मानवानां मध्ये य आर्तास्ते मानवार्ताः, तदधिगतोऽर्थः सन्त्रिप्रति. पाद्यो यस्याम् , यद्वा सत्रं यज्ञस्तदस्ति येषां तैः सत्रिभिः-यजमानैः, प्रतिपाद्यमानः-ऋत्विगाचार्यादिभ्यो दक्षिणारूपेण दीयमानः, वार्ताधिगतार्थः- ऋष्यादिद्वारोपार्जितार्थो गो-हिरण्यादिरूपो यस्यां तादृशी, राजनीतिपक्षे तु सत्री-कपट वेषधारी गूढचरः, तेन प्रतिपाद्यमाना-कथ्यमाना, या वार्ता-परराष्ट्रवृत्तान्तः, तया, अधिगतः-लब्धः, अर्थः-धान्यादिरूपं धनं यस्यां तादृशी । “सत्रं यज्ञे सदादानाच्छादनारण्यकेतवे” इति मेदिनी, “वार्ता वातिङ्गणे वृत्तौ वार्ता कृष्याधुदन्तयोः” इति, "वा स्थाद्विकल्पोपमयोरिवार्थेऽपि समुच्छ्रये" इति च विश्वः। पुनः अर्हदर्शनस्थितिरिव जैनशासनव्यवस्थेव, नैगमव्यवहाराक्षिप्तलोका नैगमस्य-वणिजः, व्यवहारेण-आचरणेन सद्योमूल्यमनासाद्यापि वस्तुदानादिरूपेण, आक्षिप्ताः- आकृष्टाः, लोका यस्याम् ,पक्षे नैगमनयेन व्यवहारनयेन च आक्षिप्ताः-अवहिताः,लोका यस्यां तादृशी, "नेगमो नयपौरोपनिषदृतिषु वाणिजे" इत्यनेकार्थसङ्ग्रहः । पुनः रसातलविविक्षुरविरथचक्रभ्रान्तिरिव रसा-पृथ्वी-तस्यास्तलं-पातालम् , विविक्षुः प्रवेष्टुमिच्छुः, यो रविः-सूर्यः, तदीयरथचक्रस्य, भ्रान्तिरिव-भ्रमणमिव, चीत्कारमुखरितमहाकूपारघट्टा चीत्कारेण-ध्वनिविशेषेण, मुखरिता:-ध्वनिताः,महाकूपानां गुरुगभीरकूपानाम् , अरघट्टाः-जलोद्धरणकाष्ठादिया यस्यां तादृशी, पक्षे चीत्कारेणभ्रमद्रथचक्रध्वनिविशेषेण, मुखरिताः-प्रतिशब्दिताः, महाकूपाराणां महासागराणाम् , घट्टाः-जलावतारप्रदेशा ययेत्यर्थः, "रसा विश्वम्भरा स्थिरा" इत्यमरः । अत्र सर्वत्र श्लेषानुप्राणितोपमालङ्कारः । पुनः सर्वाश्चर्यनिधानं सर्वेषामाश्चर्याणाम्-अद्भुतानां वस्तूनाम् , निधानं-निधिभूता, उत्तरकोशलेषु कोशलदेशोत्तरखण्डमध्ये, अयोध्येति यथार्थाभिधाना यथार्थ-केनापि योद्धमशक्येत्यर्थानतिकामि. अयोध्येत्यभिधानं नाम यस्यास्तादृशी नगरी, अस्तीति पूर्वोक्तक्रियापदेनान्वेति, "आख्याहे अभिधानं च नामधेयं च नाम च” इत्यमरः [2]। या निरुक्तपूर्वा अयोध्या नगरी, सितांशुकरसम्पर्काद् सितांशो:-चन्द्रस्य, करसम्पर्कात्-किरणसंमिश्रणात् , अपरिस्फुटस्फटिकदोलासु अपरिस्फुटानां-भेदेनाप्रतिभासमानकिरणानाम् , स्फटिकानां दोलासु-तादृशस्फटिकमयेषु दोलनात्मकक्रीडायन्त्रेषु, बद्धासनैः कल्पितासनैः, विलासिमिथुनैः विलासी च-विलासशीलच,