________________
तिलकमञ्जरी। मज्जकोशलविलासिनीनितम्बारफालनस्फारिततरङ्गया गृहीतसरलमृणालयष्टिभिः पूर्वार्णववितीर्णैर्वृद्धकञ्चुकिभिरिव राजहंसैः क्षणमप्यमुक्तपार्श्वया कपिलकोपानलेन्धनीकृतसगरतनयस्वर्गवार्तामिव प्रष्टुं भागीरथीमुपस्थितया सरिता सरयवाख्यया कृतपर्यन्तसख्या [ औ ], सततगृहव्यापारनिषण्णमानसाभिनिसर्गतो गुरुवचनानुरागिणीभिरनुल्बणोज्वलवेषाभिः स्वकुलाचारकौशलशालिनीभिः शालीनतया सुकुमारतया च कुचकुम्भयोरपि कदर्यमानाभिरुद्धत्या मणिभूषणानामपि खिद्यमानाभिर्मुखरतया रतेष्वपि ताभ्यन्तीभियात्यपरिग्रहेण स्वप्नेऽप्यलङ्घयन्तीभिरतोरणमङ्गीकृतसतीव्रताभिरप्यसतीव्रताभिरलसाभिनितम्बभारवहने तुच्छाभिरुदरे तरलाभिश्चक्षुषि कुटिलाभिर्बुवोरतृप्ताभिरङ्गशोभायामुद्धताभिस्तारुण्ये कृत कुसङ्गाभिश्चरणयोर्न स्वभावे कोपेऽप्यदृष्टमुखविकाराभिळलीकेऽप्यनुज्झितविनयाभिः खेदेऽप्यखण्डितोचितप्रतिपत्तिभिः कलहेऽप्यनिष्ठुरभाषिणीभिः सकलपुरुषार्थसिद्धिभिरिव शरीरबद्धाभि
टिप्पनकम्-अनुल्वणः-अनुभटः, शालीनता-कुलीनता सलज्जता च, उद्धत्या उद्धतत्वेन, वैयात्यं-पृष्टता, असतीव्रताभिः सह तीव्रतया वर्तन्ते ग्रास्ताः सतीव्रताः, न तथा असतीव्रतास्ताभिः, तीक्ष्णत्वरहिताभिरिति विरोध. परिहारः, विरोधस्तु स्वयमेवोद्भाव्यः, कृतकुसङ्गाभिः विहितपृथ्वीसम्बन्धाभिः, चरणयोर्न स्वभावे प्रकृती कृतकुत्सित
मारुतेन, चलितं-दोलितम् , मृद्विकालतावलयं-द्राक्षालतामण्डलं येषु तादृशेषु, अत्रोपवनेषु मदनत्वस्य मृद्विकालतायां विलासिनीत्वस्य वनस्पतिषु च विलासित्वस्य प्रतीत्या समासोक्तिरलङ्कारः सिद्ध्यति, पुनः कीदृशेषु तेषु ? अतिनीलसुरभिषु नीलानि-नवनवपल्लवसङ्घलतया श्यामलानि च तानि, सुरभीणि-सुगन्धीनीति नीलसुरभीणि, अतिशयितानि च नीलसुरभीणीति अतिनीलसुरभीणि तादृशेषु, कुतस्तेषां तादृशत्वम् ? वियति गगनतले, विलसतां स्फुरताम् , असितागुरुधूपधूमयोनीनां असितस्य-कृष्णस्य, अगुरोः-तत्संज्ञकसुगन्धिद्रव्यस्य, धूपेन-अग्निसन्तपनेन ये धूमात एव योनयः कारणानि येषां तेषाम् , तादृशधूमोद्भवमेघानामित्यर्थः, आसारवारिणा आसार:-धारासम्पातः, तद्वारिणा-तज्जलेन, उपसिच्यमानेष्विव उपसे चनादिवेति हेतूत्प्रेक्षा, तस्योपसेचनस्यातिनीलसुरभित्वहेतुतयोपन्यासात् काव्यलिङ्गालङ्कारश्चेत्यनयोः संकरः, [ ओ]। पुनः कीदृगसौ नगरी? सरय्वाख्यया सरयूनाभ्या, सरिता नद्या, कृतपर्यन्तसख्या कृतं पर्यन्ते, सख्यं-सख्युमित्रस्य कर्म, सम्मेलनमिति यावत्, यया तादृशी, कीदृश्या तया सरिता? मजकोशलविलासिनीनितम्ब स्फारिततरड्यामजन्तीनां स्नातीनाम् कोशलविलासिनीनां-कोशलदेशप्रसूतानां कामिनीनाम् , नितम्बास्फालनेन-कटिपश्चिमभागसंघटनेन, स्फारिताः-उद्वेलिताः, तरङ्गा यस्यां तादृश्या, पुनः कीदृश्या तया ? राजहंसैः निरुक्तरूपैर्हसविशेषैः, क्षणमपि किश्चित्कालमपि, अमुक्तपार्श्वया अमुक्तम् -अत्यतम् , पाश्व-समीपं यस्यास्तादृश्या, कीदृशै राजहंसः ? गृहीतसरलमृणालयष्टिभिः गृहीता-भोक्तुमुद्धृता, सरला-ऋज्वी, मृणालयष्टिः-बिसलतारूपकमलाधारदण्डो यैस्तादृशैः, पुनः कीदृशैः ? पूर्वार्णववितीर्णैः पूर्वार्णवेन-पूर्वसागररूपेण सरित्पतिना, वितीर्णे:-प्रेषितैः, तत आगतैरित्यर्थः, कीदृशैः कैरिव ? गृहीतसरलमृणालयष्टिभिः हस्तावलम्बितसरलमृणालकोमलदण्डैः, पूर्णार्णववितीर्णैः पूर्णार्णवेन-तत्स्थानीयेन नायकेन, वितीर्णैः-नियुक्तः, वृद्धकञ्चकिभिरिव वृद्धः-जराजीर्णेन्द्रियैः, कक्षुकिभिरिव-नृपान्तःपुररक्षकैरिवेत्युत्प्रेक्षा, “अन्तःपुरचरो वृद्धो विप्रो गुणगणान्वितः। सर्वकार्यार्थकुशलः कञ्चुकीत्यभिधीयते" ॥ इति नाट्यशास्त्रे परिभाषणात्, अत्र सरय्बां नायिकात्वस्य पूर्वार्णवे नायकत्वस्य च लिङ्गसाम्येन प्रतीत्या समासोक्तिरलङ्कारोऽपीति ध्येयम् , किमर्थम् ? कपिलकोपानलेन्धनीकृतसगरतनयवर्गवार्ता कपिलस्य-तनामकऋषिविशेषस्य, कोपानलेन-क्रोधाग्निना, इन्धनीकृतानाम्-इन्धनवद् भस्मसात्कृतानाम् , सगरतनयानां-सगरनान्नो नृपस्य पुत्राणाम् , स्वर्गवार्ता-तत्कृतस्वर्गप्रापणवृत्तान्तम् , प्रष्टुमिव जिज्ञासितुमिव, राज्ञा सगरेण सादरमारब्धेऽश्वमेधे शक्रेणावरुध्य पाताले तपस्यतः कपिलमुनेराश्रमेऽश्वोऽबन्धि, पश्चादश्वमन्विष्यद्धिः सगरतनयैरवनि खनित्वा तदाश्रममुपेतवद्भिस्तेनैव निजाश्वनियन्त्रणं प्रतीत्यानेकशो भसितोऽसौ मुनिर्निजक्रोधानलज्वालाभिः सर्वान् भस्मसाच्चकार, ततस्तद्वंशजेन भगीरथेनोग्रतपसा गङ्गामवतार्य तया सर्वानुद्धारयामासेति पौराणिकी वार्ता [औ] । पुनः कीरगसौ नगरी? वधूभिः अचिरपरिणतामिरगनाभिः, अलङ्कता, कीदृशीभिस्ताभिः ? सततगृहव्यापारनिषण्णमानसाभिः सततम्