SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयामृतरिप्रणीता सरणी टीका. सर्ग-९ ४४. नित्यं सजनतोपकारकरणे लग्नो निमनः शिवे सद्धर्मोपचयाश्चितो विजयते ह्यको धरामण्डले ॥११॥ तस्य प्रभोश्चरणपंकजचंचरीको विद्यावदात्तविजयामृतसूरिनामा । स्वीयान्यदीय निगमागमपारहवा विश्वासभूमिरधिभूमिसमस्तजन्तोः ॥ १२ ॥ सोऽयं शास्त्रविशारदो बहुगुणग्रामैकधामा कवि रनः प्रोच्छलदच्छशारदशशिज्योत्स्नाभकीर्तिवजः । विद्वन्मण्डलमण्डनोऽमलमना भट्टारकाचार्यकः, शुद्धाचारविचारचर्चितसदाचारांचितो राजते ॥ १३ ॥ कार्पव्यवाणिज्यपुरे पुरन्दराऽमरावतीही पदमाददाने । श्रीमद्गुरोः शासनसन्नतांगो वासं चतुर्मासमचीकरत्सः ॥ १४ ॥ श्री न्यालचन्द्रादिकसंघसत्कृत स्तेषामतीवादरणीयभावतः । श्री सप्तसंधानककाव्यटीका कृते मुहुः प्रार्थनयानुरंजितः ॥ १५ ॥ अनल्पयत्नैकमना अनाविलामरीरचत्तत्सरणीं सुविवृतिम् । न धीधनाः कापि परार्थभावनापृथङ्मना जायत एव जातुचित्॥१६॥ कतिरियं कृतिनां नयनक्रमावतरणात्परिपूतकता यदि । सफलता प्रलभेत तदा भृशं सुजनतुष्टिरहोऽतिगरीयसी ॥ १७ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy