________________
૧૨
४०८
विषयः
श्लोकांकः पृष्ठांकः २२० भरतचक्रवतिनो विशाभरविजयापूर्वकं नवनिश्चर्मप्राप्तिवर्णनम्
१ . २२। भरतस्य गङ्गातटस्थदेशानां पराजयपूर्वक स्वराज
पराश्चनम् २२२ भरतनृपसम्पादितसुन्दरीदीक्षामहोत्सवनिरूपणम् ॥ २२३ जिनेश्वराणां समेतमामकपर्वते केवलज्ञानप्राप्स्य नन्तरं
प्रस्थानम् २२५ जिनेन्द्राधिष्ठितभूमौ निवसतां जनानां महाभाग्यवर्णनम् १५ २२५ केवलज्ञानसम्पमादीश्वरस्याष्टापदपर्वते गमनानम्तरं
मोक्षप्राप्तिः २२६ भेद पुद्धिस्यागपूर्वक प्रभूणां शान्तिवृत्ती मनोकमत्वकथनम्। २२७ भादीश्वरस्य मोक्ष प्राप्तः समयम्य निरूपणम् १८ २१प्रमोविषयरामोछेदनपूर्वकं निरतिशयानन्द प्राप्तिवर्णनम् १९ ४१२ २.९ प्रभूणां निवासभूमे: सर्वोत्कृष्टतानिरूपणम् । २३० प्रभूणां शरीरत्यागानन्तरं तत्स्थानस्य मालिन्यनिरूपण२१ २२१ भादीश्वरस्य मोक्षप्राप्त्यानन्तरं तस्परिपालितभूमीना __ भरतेन रक्षणम्
२२. २३२ भादीश्वरम्य शरीरस्वागानन्तरं नगरवामिना
शोकातिनिरूपणम् २३३ भादीश्वरसहितनगरम्य शोभावर्ड कधसम्तादिमन्वेऽपि मालिन्यम्
२४ २३४ मुमुक्षुजनानां प्रबलवंगरयेण विषयाभिलाषस्य परित्याग: २५ २३५ भविष्यकाले प्रभूणां जन्मना पृथिव्याः पुनधनधान्यः
पूर्णत्वसंभावनम् २३६ भविष्य काले तीर्थकराणामाविर्भावेण तमगरस्य
मम्पत्तिभिः सम्पमस्वस्य जनकर्तृकं मंभावनम् २० २३. उपसंहारमुखेन जनानां प्रभुम्प्रति स्येष्टप्रार्थनानिरूप गम् २८
अथ नवमः सर्गः । २१८ संसारे प्रभूणां कीर्तिगशेः प्रयास्य निरूपणम् २३९ कोविदः प्रमंशितायास्तीर्थवरसमज्ञाया निरूपणम् २ ४२२
३१३
४१५