SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १९१ ३७८ विषयः श्लोकांकः पृष्टांक: - ग्रीष्मपर्णनमुखेन जनानां शीतलस्थाननिवेवणम् ११ ८ वसन्ते जास्यादिकुसुमानां विकयकथनम् । ३६५ ९ वैशाखमासीयवायोः प्रावल्यनिरूपणम् १३ १० वमस्तस्य कुसुमाकरतया कमलेषु भ्रमरसंयोगसम्पादनम् १४ ३६७ " चन्द्रकान्स्या विराजमानप्रचुरपुष्पसुरमिवासितासन्तवर्णनम् १५ १२ वसन्तस्य वैशाखसखस्वप्रतिपादनम् ॥ ११ वसन्ते कोकिल कूजनेन जनानां कामोन्मादवर्णनम् १५ १४ प्री मानिंदाघातिशयेन वृक्षशातनजलशोषणादिवर्णनम् १८ १५ वर्षौ जनवर्षया पल्लखितवृभादीनां शोभानिरूपणम् १९ १६ वर्षों कामिनीहर्षकथन पूर्वकं दर्दुरादीनां हर्षबाहुल्यकथनम्२० १. प्रोमजन्यदावानल शान्तये द्रोणनामकमेघस्य वर्णनम् २१ १८ जनभरजलधाराभिः पूर्णनदीना प्रवाहमभ्यघोषवर्णनम् २१ १९ मानवतीकामिनीनां वर्षाणानकाबीनादैः शोभानिरूपणम्१३ २. जलदनामकनृपस्य शत्रुभयात् शरीरयागकथनम् २५ २) भटानां स्वस्वपराक्रमप्रदर्शनपूर्वकं संग्रामसम्पादनम् २५ 360 २२ द्रोणनामकमेघस्य जसालारवर्षणवर्णनम् 23 जलधरस्य जगस्प्राणरक्षकत्व निरूपणम् २४ श्रावणमासीयानधरपटलीवर्णनपूर्वकं भेकमयूरादीना हर्षकथनम् ૩૮૨ २५ कृषीवलानां शस्य क्षेत्रस्य पशुनिवारणपूर्वकं रक्षणम् २९ २६ शरतुममागमेन महिषीप्रभृतीनां घोषकरणस्य निरूपणम्३० २७ शरहती यथाकामं जलबर्षणजन्यस्वास्थ्येन नृणां धर्मानुगमः १८५ २८ हेमन्त मार्गमासे प्रचुरधान्यसम्पत्तियोगात शोभायणनम् 3. ३५ २९ धनधान्य सम्पनजनानां कामिनीभिः सह केलिक्रीशनिरूपणम् ३० कास्निनाथस्य केवलज्ञानकल्याणकप्रसङ्गन हेमन्तवर्णनम् " शिशिरतौं माघमासे शीताधिक्यनिरूपणम् 34. १८३ ४८. १८९
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy