________________
२८५
२८२
२५.
२९८
विषयः
श्लोकांकः पृष्ठांकः १२७ तीर्थङ्क प्राणिहिंसावर्जनाय जनाम्प्रति
नवोपदेशकथनम् १२८ श्रीकृष्णस्य स्वाभिमानरक्षाबोधकोलेजनम् जिनेन्द्राणां सर्वसाधारणतया सदुपदेशः
५२ २८६ १२९ जिनेन्द्रप्रभूणां निर्याजविहरणम् ।
૨૮૮ १० तीर्थकरप्रभूणां स्थिरत्वे मैनाकपर्वतस्य रम्तीकरणम् ५४ । तीर्थङ्कराणा कामानि विजयोत्कर्षधारणपूर्वकं विहरणम् ५५ १२ जिनेन्द्रप्रभूणां बहुजनकर्तृकवैराग्यप्रसंधानम्
शिशुपालस्य जरामधेन सह प्रस्थानम् 1नीर्थकरविषयकानुरागात् जनानां प्रभुनिकटगमनम् १६. जिनेन्द्रानुगगात् गन्धर्वादिदेवानां गानम्
अथ षष्ठः सर्गः । १५५ कामविनाशाय जिनेन्द्रप्रभूणां तपस्वनिरूपणम् , २५८ १६ नीर्थङ्कराणां सर्वानर्थ हेतुभूतमीपरित्यागविषयकोपदेशः २ १७ प्रभूणां विनश्वरलक्ष्मीसमुपार्जने जनाम्प्रति
भनामकिकथनम् १६८ तीर्थङ्कगणां कामादिशामनिन्दितयोषित्वा
पक्तजनाविवेकस्वनिरूपणम् | १९ जिनेन्द्राणां मौनव्रतधारणात् म्लेच्छादिस्यानेषु
यवमानां दर्शनं दत्वा पवित्रकरणम्
जिनेन्द्रस्य महामोहपराजयाय तत्परत्ववर्णनम् १४, तीर्थकाणां तपोबलोपार्जनाय सावधानपूर्वतत्परत्वम् 1१२ जिनेन्द्रकृतकैवल्यपरिपन्थिकामादिनिवारणम् १४२ तीर्थरः कामादिशनिवारणपूर्वकं भगतकस्य
सोभाग्यविधापनम ४. प्रभोर्विश्रामार्थ छायाप्रदानाय पर्वतीयवृक्षाणां नम्रीभवनम् १० १५५ कामजेतृजिनेन्द्रस्योपरि कामस्य कुण्ठितशतिनिरूपणम् ।। ४५ जिनेन्द्राधिष्ठितपदवीमभीसुजनानां कृते
शुदभावनाविधानम्
१९१
२०५