________________
बालबोधिनीविवृतिविभूषितं
“यदेवार्थक्रियाकारि तदेव परमार्थसत् ।
यच नार्थक्रियाकारि तदेव परतोऽप्यसत्" | इति निज निजप्रदेशसमूहैरखण्डवृच्या स्वभाव-विभावपर्यायान् द्रवति, द्रोष्यति, अदुद्रुवदिति द्रव्यम्, गुण-पर्यायवद् द्रव्यं वा, गुणाश्रयो द्रव्यं वा; यदुक्तं विशेषावश्यकवृत्तौ
३६
"दव दुयए दोरवयवो विगारो गुणाण संदावो । दव्वं भव्यं भावस्स भूयभावं च जं जोग्गं" ॥ २८ ॥ द्रवति- तांस्तान् खपर्यायान् प्राप्नोति मुञ्चति वा, तथा द्रूयते
वदिति द्रव्यलक्षणम् । अथवा उत्पाद-व्यय-धौव्ययुक्तं सत्, तदेव च द्रव्यम् । अथवा यद् अर्थक्रियाकारि तत् सत्, यन्नार्थक्रियाकारि तद्सदिति । तथा च सद् द्रव्यमित्युक्तेऽपि यत्र द्रव्यपदव्युत्पत्तिनिमित्तं घटते तदेव द्रव्यमित्यभिप्रायेणाह - निजनिजेति - तथा च कालत्रयेsपि निजनिजप्रदेश समूहैरविच्छिन्नतया स्वभाव-विभावपर्यायव्यापनस्वभावं वस्तु द्रव्यमित्यर्थः । अस्यैव फलितार्थमाश्रित्याह -- गुण पर्यायवद् द्रव्यं चेति । अत्र गुणस्य द्रव्यमात्रवृत्तित्वे गुणवद् द्रव्यमित्युक्तेऽपि न कश्चिद् दोष इत्यतस्तथैवाह — गुणाश्रयो द्रव्यं वेति ।
विशेषावश्यकवृत्तावुदितं द्रव्यलक्षणमपि द्रव्यपदव्युत्पत्तिमाश्रित्येत्यु
यदर्शयति - यदुक्तमिति । दवए० इति -
- ।
" द्रवति द्र्यते द्रोरवयवो विकारो गुणानां सन्द्रावः ।
द्रव्यं भव्यं भावस्य भूतभावं च यद् योग्यम्" ॥ इति संस्कृतम् । एतद्ाथार्थं दर्शयति---द्रवतीत्यादिना । 'द्रवति' इत्यस्य प्राप्नोतीति यदाऽर्थस्तदा 'स्वपर्यायान्' इत्यनेन 'भविष्यतः स्वपर्यायानू'