________________
सटीकसतभङ्गीनयप्रदीपप्रकरणस्य विषयाशा.
विषयाः
पत्र-पतिः १२४ सर्वनयानी मूलनयौ निश्चयव्यवहारी तथा द्रव्यप
र्यायार्थिकाविति कृत्वा द्वौ नयो, तयोः प्रत्येकं शतविधत्वाद् द्विशतसंख्यकत्वमित्यावेदितं गाथया । १०६ 'जावंतो' इत्यादि विशेषावश्यकभाष्यगाथया वचनसमसंख्यकत्वं नयानाम् , नयसमसंख्यकत्वं पर'समयाना समुदिताना समक्त्वं च दर्शितम्। १०६ प्रत्येकं मिथ्यात्वेऽपि समुदितानां सम्यक्त्वं दृष्टान्तावष्टम्भतो भावितम् ।
१०७ उक्तार्थप्रतिपादकविशेषावश्यकभाष्यगाथाया विवरणम् ।
१०८ नैगमादिषु सप्तसु नयेषु पूर्वपूर्वनयस्योत्तरोत्तरनयापेक्षया प्रचुर विषयत्वं पूर्वपूर्वनयापेक्षयोत्तरोत्तर. नयस्याल्पविषयत्वं विशिष्योपदर्शितम् । १०९ प्रमाणवाक्यवनयवाक्यमपि खविषये प्रवर्तमान सप्तभङ्गीमनुसरति तद्वत् सफलं चेति दर्शितम्। ११० अनन्तरितपरम्परितभेदाद् द्विविधं प्रमाणफल. वनयफलमिति दर्शितम् , टीकायामुपपादितं च । १११ नयविचारमयोक्तप्रन्थतः सतामानन्दावाप्तिः फलं प्रार्थितम् । सप्तभङ्गीनयप्रदीपप्रकरणटीकाकर्तुः श्रीलावण्यसूरेः प्रकृतकृती दोषस्य कस्यचिद्भावेऽपि हास्यानास्पदत्वं कृतिना खत एव तदपनयनव्यापृतत्वमिति प्रन्थ. विषयाभिरामत्वप्रतिपादनायोपदर्शितम् । ११२ १७ समाप्तेयं विषयानुक्रमणिका ॥ शुभं भूयात् ॥
१२९
१३०
१३१
१३२