________________
५४
सटीकसप्तभङ्गी नयप्रदीपप्रकरणस्य विषयाङ्काः
विषयाः
पत्र-पतिः सद्भूतव्यवहारा इत्येवं ते खखविषयलक्षणोदाहरणतो दर्शिताः। असद्भूतव्यवहारविषयस्योपचारस्य द्रव्ये द्रव्योपचार इत्यादिभेदेन नवविधत्वं तस्य पृथगनयत्वापाकरणं च । ८५ उपचारप्रवृत्तिनियमनम् । उपचारनिमित्तस्य सम्बन्धस्याविनाभावादिरूपत्वेन पञ्चविधत्वं दर्शितम् । अविनाभावादिसम्बन्धो यत्र यथा घटते तत्र तथोपदर्शनम् । उपचरितासद्भूतव्यवहारस्य त्रैविध्यमिति सर्वे मिलिताव्यवहारनयार्थाश्चतुर्दश, भेदविषयश्च व्यवहार इति । ८७ पर्यायार्थिकनयप्रथगभेदस्य ऋजुसूत्रस्य लक्षणवचनम्, तद्विवरणम् , तदुदाहरणं च भावितम् । व्यवहारनिरूपणानन्तरमृजुसूत्रनिरूपणे सङ्गति. रावेदिता ।
८८ १०१ कौटिल्यनिरुक्तौ वर्तमानप्रवेशेऽभिप्रायो दर्शितः ।
ऋजुसूत्राभासलक्षणम् । १०३ सुखविवर्तः सम्प्रत्यस्तीत्युदाहरणे द्रव्यस्याप्राधान्य.
तया दर्शयतीत्यस्य सङ्गमनम् । १०४ ऋजुसूत्राभासोदाहरणम् ।।
सूक्ष्मणु-स्थूल सूक्ष्मणुसूत्रभेदेन द्वैविध्यमृजुसूत्रस्य दर्शितम्। पर्यायार्थिकद्वितीयभेदस्य शब्दनयस्य लक्षणवचनं तद्व्याख्यानं कालभेदे उदाहरणं च।
कारकभेदे शब्दनयस्योदाहरणम् । १०८ लिङ्गभेदे संख्याभेदे च शब्दनयस्योदाहरणम् ।
पुरुषभेदे शब्दनयस्योदाहरणं भावितम् ।
१००