SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ २० १७१ गुणपर्यायवियुक्तः प्रज्ञास्थापितो द्रव्यजीव इति मतस्य मतान्तरस्यापि च खण्डनम् १७२ द्रव्यार्थिकस्य नैगमस्य निक्षेपचतुष्टयाभ्युपगन्तृत्वं न सम्भवतीत्याशङ्कया व्युदसनम् १७३ सङ्ग्रहनयस्य लक्षणम्, तत्र दोषपरिहारथ १७४ संग्रहनयमन्तव्योपदर्शनं तन्मूलिका औपनिषदानां १२१-२१ युक्तयः १७५ संग्रहस्यापि निक्षेपचतुष्टयाभ्युपगन्तृत्वं नाम्नि स्थापनाया अन्तर्भावात्स्थापनां नेच्छस्ययमिति मतस्य खण्डनम् १२२-४ १२२-१९ १२३-१८ -१२४-४ २७६ व्यवहारस्य लक्षणं, तस्य सामान्यानभ्युपगमपुरस्सर विशेषाभ्युपगन्तृत्वे ' वच्च विणिच्छियत्थं' इति मूत्र प्रमाणतया दर्शितम् १७७ लौकिकसम इत्यादि तच्चार्थभाष्यं तत्र विशेषप्रतिपादनपरं यथा तथाssवेदितम् १७८ व्यवहारोऽपि निक्षेपचतुष्टयाभ्युपगन्ता, स्थापनां नेच्छत्ययमिति मतस्य खण्डनम १७९ ऋजुमूत्रस्य लक्षणं तत्र 'पच्चुप्पण्णग्गाही' इति सूत्र प्रमाणम् १८० ' सतां साम्प्रतानाम्' इत्यादि तत्त्वार्थभाष्याभितं तलक्षणं व्यवहारातिशायित्वप्रतिपत्तये. १८१ प्राचां मतेऽस्यापि निक्षेपचतुष्टयाभ्युपगन्तृत्वं, १२६-१५ १२७-५ १२७-११ १२७-१८ १२८- ९
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy