________________
९४
- व्युत्पत्तिवादः। बहुवचनानामेकत्वत्वद्धित्वत्वबहुत्वत्वावच्छिन्नेषु शक्तिः । शक्तता च सुत्वौत्वजश्त्वादिना न तु स्वादितिबादिसाधारणैकवचनत्वादिना । एकवचनत्वादे१चत्वात् । न चैकत्वादिवाचकत्वं तत् । वाचकतायाः शक्ततावच्छेदकत्वे आत्माश्रयात् । बोधकतारूपत्वे शक्तिभ्रमेण द्विवचनादीनामपि एकत्वबोधकतया अतिप्रसक्तत्वात् । न चैकवचनत्वादिकं जातिविशेषः सुपूत्वादिना सांकर्यात् । मच शक्तिसंबन्धन एकवचनादिपदवत्वं सत् । तादृशाज्ञानदशायां च सुरवादिना शक्तिभ्रमादेवं शाब्दबोधः । एकवचनादिशब्दस्य पदद्वयात्मकतया तादृशसमुदायशक्तरेवाप्रसिद्धिरिति तु नाशकुनीयम् । एक वक्तीत्यादिव्युत्पत्त्या एकवचनादिशब्दस्य स्वादियोधकत्वे पकादिशब्देऽपि ताडशव्यवहारापत्तेः । एकवचनादिशब्दस्य वादी रूढिस्वीकारस्यावश्यकत्वादिति वाच्यम् । प्रन्थकारीयसंकेतेनैवोपपत्ती एकवचनादिपदे शक्तेरप्रामाणिकत्वात् । तान्येकवचन द्विवचनेत्यादिपाणिनिसूत्रस्य तदीयसंकेतग्रहपरतयाप्युपपत्तेः । न हि यू व्याख्यौ नदीत्यनुशासनात् स्याख्येदूदन्तादिशब्द नद्यादिपदस्य शक्तिः सिद्ध्यति । किन्तु सदीयसंकेत एव । अतएव नद्यादिसंज्ञा आधुनिकसंकेतशालिवास्पारिभाषिक्येव न त्वौपाधिकी । अथैवमपि पाणिनिसंकेतसंबन्धेन ताशपदवत्वमेव एकत्वादिशक्ततावच्छेदकमस्त्विति चेन्न । तादृशसंकेतस्य केन रूपेण संबन्धता। संकेतत्वेनेति चेत्तहि कस्यचित्पुंस एकवचनपदात् सुऔजसादिर्बोद्धव्य इत्याफारकसंकेतस्यापि संभवादतिप्रसक्तिर्दुर्वारैव । पाणिनिसंकेतत्वेन तथेति चेत्तर्हि व्याकरणप्रणेतुः पुरुषान्तरस्यापि
-...---.-..................... - ....---.मन्मतेतु चैत्रे पाककृत्यादिरूपधर्मावबोधकत्वान्नोत्तरलमिति वाच्यं प्रश्नवाक्ये हि कीदृशइति पदाजिज्ञासितधर्मवानितिबुध्यते तस्य चाभेदेन चैत्रपदार्थेऽन्वयो भवत्येवं सत्युत्तरवाक्ये चैत्रेऽभेदेनान्वयिनो धर्मविशेषवतो बोधकपदधटितत्वमपेक्षित. मतो न पचतीत्युत्तरमपि तु पाककर्तेत्येव अन्यथा कीदृशी कृतिरित्यस्य चैत्रः पचतीत्युत्तरं तवापि मते स्यात् । यत्तु कीदृशी कृतिरित्यतोलिङ्गसंख्यान्विताकृतिः प्रतीता तादृशकृतिप्रत्यायकस्यैवोत्तरत्वमुचितमिति पचतीति नोत्तरमिति तन्न संख्यायाः प्रश्नवाक्येऽविवक्षितत्वे तदबोधकस्याप्युत्तरवाक्यले बाधकाभावात् तस्माच्छब्दमर्यादैव हि शरणीकरणीया । यच्च तद्भूतानां क्रियार्थेन समानायइति जैमिनीयानुभवः क्रियामुख्यविशेष्यकबोधेऽस्माकमस्तिप्रमाणं नैवं नैयायिकानां गौतमाद्यनुभवोऽस्ति प्रथमान्तार्थमुख्य विशेष्यत्वेप्रमाणमिति तदपि नोपादेयं वचः उत्कार्थस्यालौकिकलाभावेन पारम(नुभवैकशरणवाभावात् येन तदभावे तन्निर्णयो न स्थात् किञ्च तत्सूत्रमपि सिद्धार्थक्रिययोः क्रियाप्राधान्यपरमेव न मुख्य विशेष्यखपरं तस्य तत्त्वानियतत्वात् पर्वतो वह्निमान्पर्वते वहिरित्युभयत्रैवविधेयखनिबन्धनप्राधान्यस्य वहावेदानुभूयमानबादित्यलम् ।
एकत्वत्वेस्यादि । एकखलं जातिरेव शक्यतावच्छेदकं लाघवाव्यवाचकपदाद्युत्तरैकवचनादितः संख्याप्रतीतिर्लक्षणयेव येषामेकत्वत्वादिकं व्यापारलक्रमवादिवदखण्डोपाधिरपेक्षाबुद्ध्यनुपस्थितिकालेप्यन्यगतसंख्यानुभवशालिनां तेषां मते सएवो. पाधिस्तथागौरवाभावादिति शक्त्यैव सर्वत्र बोध इत्यन्यदेतदितिभावः । शक्तताचसुस्वौत्वेत्यादि । आदेशानां नानात्वेन तत्तदसाधारणधर्माणां प्रत्येक तथात्वे गौरवात् शक्तिमहस्य हि सर्वत्रादेशिस्मृत्यासंभवात् क्वचिच श्रूयमाणधर्मावच्छिन्ने भ्रमस्यापि तस्याभ्युपेयलान काप्यनुपपत्तिरितिभावः । दुर्चचत्वादिति । शक्ततावच्छेदकत्खयोग्यस्येत्यादिः । आत्माश्रयादिति । नच प्रतियोगिलकारणखादीनां स्वरूपविशेषात्मकत्वपक्षेऽवच्छेदकरूपताया एवसिद्धान्तवं तत्र यथात्माश्रयो दोषोऽवच्छेद्यावच्छेदकत्वयोरूपभेदाभ्युपगमेन परिहियते तथैव प्रकृतेऽपि तव्यक्तित्वेनावच्छेदकत्वमेकल्लवाचकतावादिनावच्छेद्यसमित्यभ्युपगमे को दोष इति वाच्यं घटत्वदण्डखादीनामखण्डखरूपाणामवच्छदकनिरपेक्षाणां तद्वयक्तिवादिना खरूपतोवावच्छेदकलं भवति हि संभवदुक्तिकं प्रकृतत्वेकलचाचकताया अवच्छेदकसापेक्षायास्तव्यक्तित्वेनावच्छेदकलस्याप्यवच्छेदकग्रहसापेक्षतया रूपान्तरस्यालन्धखात् । वाचकतारवेन तस्यास्तदवच्छेदकत्वेऽन्योन्याश्रयात्तव्यक्तित्वेन तत्त्वेचात्माश्रयादितिभावः । बोधकतारूपत्व इति । एकवचनत्वस्यैकलबोधकतारूपलइत्यर्थः । एतद्घटितपञ्चम्यन्तवाक्यस्यदुर्बचत्लादित्यत्रैवान्वयः । यद्वा वाचकताया इत्यादि पूर्ववाक्ये शक्ततारूपत्व इति शेषः तथाच न संदर्भविरोधः पञ्चम्यन्तस्य नचेत्यत्रैवान्वय इति । अतिप्रसक्तत्वादिति । एकलशक्तताया इत्यादिस्तदवच्छेदकलासंभवादितिशेषः । जातिविशेष इति । लाघवसहकृतेनैकखशक्तताया अवच्छिन्नलग्राहकेण प्रमाणेनसिद्धोभ्युपेयइतिशेषः तेनाप्रामाणिकवादित्यनुपन्यस्य बाधकोपन्यासस्य सांकर्यादित्यस्य न संदर्भविरुद्धता । सुवादिनेति । नच जातिसांकर्यस्यैवजातिबाधकखमभ्युपेयमन्यथा घटजलसंयोगादिसांकर्यास्केषांचिदपिपृथिवीवादीनां जातिवं न स्यात् । नहि कैश्चिदपिप्लादीनां जातिखमभ्युपगतमित्यसंगतिरिति वाच्यम् एकलवाचकताया अवच्छिन्नलग्राहकप्रमाणेनैकवचनखस्येव सुप्पदवाच्यतादेस्त