________________
सामान्यनिरुक्तिविवेचना
ज्ञानीयविशिष्टविषयतायामपि निश्चयविशिष्ठनिश्चयत्वावच्छिन्नप्रति. साधकतावडेदिकायामभावस्वावच्छिन्नप्रकारतात्वेन गगनामावस्थावारउन्नप्रकारताया अन्यूनानतिरिक्तधर्मावच्छिन्नप्रकारतानिरूपित. विशेष्यत्वावच्छिन्नत्वेनाव्याप्तिरेव स्थात् प्रतिबध्यताविशिष्टप्रतिब ध्यतानिरूपितज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकतानवच्छेदकविषय. ताविशिष्टान्यत्वप्रवेशेपि तारशघटो गगनाभाववानितिशानीयप्रकार. तायास्तज्ज्ञानस्य प्रकृतानुमितिप्रति निश्चयविशिष्टनिश्चयत्वेनैव प्रतिबन्धकत्वमितिपक्षे सर्वथैव ताशप्रतिबन्धकतानवच्छेदकत्वे. नाव्याप्तितादवस्थ्यम् ताहशप्रतिबन्धकतावच्छेदकप्रकारताविशिष्टान्यत्वमेव विषयतायान्ताहशानवच्छेदकत्वम वैशिष्ट्या पर्याप्ति. घटितस्वावच्छेदकावच्छिन्नधादिसम्बन्धेनेत्युक्तो घटो गगनवानि. तिबुद्धिम्प्रति या ज्ञानवैशिष्ट्यानवछिन्नप्रतिबन्धकता तदवच्छेदक. प्रकारताविशिष्टत्वस्यैव सत्त्वेन गगनाभावस्वावच्छिन्नप्रकारताया अ. संग्रहेपि ताशघटो गगनवानितिज्ञानप्रतिबध्यता अपि प्रतिबध्यता. विशिष्टत्वेनाभाववान्तादृशघट इत्यस्यापि विशिष्टनिश्चयत्वेनैव प्रतिबन्धकत्वपक्षे तत्प्रतिबध्यतानिरूपितज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्ध कतावच्छेदकाभावत्वावच्छिन्नप्रकारताविशिष्टत्वस्यैवाभाववावच्छि. भविषयतायामपि सत्त्वेनातिव्याप्तिरेव स्यादितिचेन्न वहिव्यापकाभा. वान्वयभाववजलववृत्तिजलवान्ताशजलवान्हदइत्यस्य जलव. तिवडयभावोऽव्याप्तिवृत्तिरित्यज्यावृत्तित्वग्रहे निश्चयविशिष्टतादृशज. लत्वावच्छिन्नप्रकारताकनिश्चयस्वेनापि प्रतिबन्धकत्वस्य वाच्यतया ताशप्रतिबन्धकतावच्छेदकताविशिष्टत्वस्य विशिष्ट जलवभ्रदत्वा. धच्छिन्नविषयतायां सम्भवादतिव्याप्त्यमावारप्रतिबन्धकतावच्छेद. कप्रकारताविशिष्टान्यत्वस्याविवक्षणीयत्वात्। ___ यदिच जलावच्छेदन वहिसामानाधिकरण्ये गृहीते जलवत्तया गृहीते हदे वहिमस्वपर्यवसानेन तत्र वह्निव्यापकाभावस्यापि वहिवि. रोधभङ्गात् निश्चयविशिष्टतादृशनिश्चयत्वेन न प्रतिवन्धकत्वमित्यु. च्यते तदापि ताशघटोगगनाभाववानभाववानित्यादीनां विशिष्टनि. श्वयत्वेनैव प्रतिवन्धकत्वपक्षस्याहतत्वेन तत्पक्षे प्रतिवध्यताविशिष्ट. प्रतिवध्यतानिरूपितज्ञानवैशिष्ट्यावच्छिन्नप्रातबन्धकतावच्छेदकप्र. कारताविशिष्टान्यत्वस्य पर्याप्तिघटितस्वावच्छेदकावच्छिन्नप्रकारतानि