________________
પ
हशवहिव्यापकीभूताभावप्रतियोगिशैवाले चातिव्याप्यापतेः तत्र विशि. टद्वयविषयत्तायाः प्रतिबन्धकतातिरिक्तवृत्तित्वावेरहात् तद्रूपावच्छिन्नविषयताकनिश्चययोः परस्परस्वावच्छिन्नविषयताद्वय शून्यत्वविरहात्
सामान्यनिरुक्तिविवेचना
नच नलिरूपाभाववनीलज्ञानस्य वह्नघभाववद्वह्निमाद्वेषयकज्ञानस्य च कथं प्रतिवन्धक स्थिरोग्य विषयकत्वादितिवाच्यं नीलत्वावच्छेदेन नी. लरूपाभावावगाहित्वस्य रूपे नीलत्वावगाहित्वस्य च प्रतिवन्धकता. प्रयोजकस्य प्रथमज्ञाने वह्नयवच्छेदेन वह्नद्यभावावगाहित्वस्याभावे वह्निमत्त्वावगाहित्वस्य च तथाविधस्य द्वितीयज्ञाने सत्वात् नच यद्रूपावच्छिन्नविषयतायामभावबत्ताहश घटत्वाद्यवच्छिन्नविषयताभेदा. निवेशनीया इतिवाच्यम् एतल्लक्षणस्य शब्देक्यादरपक्षीयतायाः प्रागेव व्यवस्थापितत्वेन तादृशघटपक्षका भावाभावसाध्य के प्रभाववसाहशघटरूपवाधेऽव्याप्यापत्तेरिति ॥
अन्येतु यद्रूपवृतित्व प्रकृतानुमितित्वव्यापक प्रतिवध्यताविशिष्ट. प्रतिषध्यतानिरूपितज्ञानवैशिष्ट्या वच्छिन्नप्रतिबन्धकतावच्छेदकता
विशिष्टान्यत्वोभयाभाववत्वस्विशिष्टद्वयविषयतायां विवक्षणीयम् प्र.
तिवध्यता वैशिष्ट्यञ्च स्वावच्छेदकप्रकारतावच्छेदकतात्वावच्छिन्नप
विशेष्यतावच्छेदकावच्छिन्न विशेष्यत्वावच्छिन्नत्योभयसम्बन्धेन अ वच्छेदकता वैशिष्टयश्च स्वविशिष्टविशेष्यत्वावच्छिन्नत्वसम्बन्धेन
स्ववैशिष्टयश्च स्वनिरूपितावच्छिन्नत्व सम्बन्धावच्छिन्नावच्छेदकतास्वावचिछन्नपर्याप्त्यनुयोगितावच्छेदक रूप वृचिप्रकारताकत्वस्वाश्रय
य्यात्यनुयोगितावच्छेदकरूपवृत्तिप्रकारत्वावच्छिन्नत्वस्यावच्छेदक
प्रकारतानिरूपितविशेष्यतावच्छेदकावच्छिन्नत्वोभयसम्बन्धेन कृतानुमितित्वव्यापक प्रतिषध्यतायाः ज्ञानवैशिष्टयावच्छिन्नप्रतिब. न्धकतावच्छेदकत्वस्य ज्ञानवैशिष्टंधानवच्छिन्नप्रतिबन्धकतानवच्लेदकस्वस्थ वा विशिष्टद्वयविषयतायां प्रवेशे गगनाभाववदभावव स्कालीनघटो गगनाभाववानित्यस्य निश्चयविशिष्टनिश्वयत्वेनैव वि. रोधित्वपक्षे वाधे याऽव्याप्तिर्या च तादृशघटोsभाववानित्यस्यापि विशिष्टनिश्चयत्वेनैक प्रतिबन्धकत्वपक्षेऽतिव्याप्तिस्तयोस्तद्वयेष्यजनावकाशः नच धूमवान् हृदइतिबुद्धिम्प्रतेि धूमाभाववान् वह्नय भाववानितिनिश्चय विशिष्टवत्रुघभाववदूधदत्वावच्छिन्नविषयताशा. विनिश्चयस्य प्रतिबन्धकतया तनिरूपितावच्छेदकविषयता निष्ठा
म.