________________
१४०
सामान्यनिरूतिविवेचना थकदाचिज्जायते नतु केवलसाध्याभाववस्पक्षविषयकं तत्र मे यत्वविशिष्टव्यभिचारविषयितीनतिरिक्तवृत्तिकप्रतिबन्धकतावच्छेदक स्ववद्वाविषयित्वमात्रे तादृशव्यभिचारस्वावच्छिन्ननिरूपित्वस्य सत्वात् प्रथमावच्छेदकत्वस्य स्वरूपसम्बन्धरूपत्वे च वाघप्रतिबन्ध कतायां तारशव्यभिचारविषयित्वसामान्यावच्छिन्नत्वविरहान्न दोषः एवच प्रागुक्तदोषसम्भावनया द्वितीयस्य स्वरूपसम्बन्धरूपता पतहो. षसम्भावनया प्रथमस्य वेत्या विनिगमनाविरहादेकस्यापि न तत्सि. द्विः स्यादुभयत्रैवावच्छेदकत्वस्योभयरूपता वा स्यादितिध्येयम् ।
नचालाधारण्ये कागतिः तद्विषयिताया अप्रतिबन्धकज्ञानसा. धारणत्वादितिवाच्यम् । उभयत्रैव निरूप्यनिरूपकभावापत्र. विषयतात्वेन भ्रमप्रमासाधारणालाधारण्यविषयतां . निवेश्य तच्छन्यत्वप्रकृतानुमित्यप्रतिबन्धकत्वोभयाभावस्यैव निवेश्यत्वात यद्यपीदम्भूयः प्रदर्शितम् , तथापि निवेशरीतिविशेषप्रदर्शनाये. हाप्युक्तम् तथाहि स्वावच्छिन्नविषयताशालिताशनिश्चयवृ. त्तिभेदप्रतियोगितावच्छेदकत्वाभाववदभावीया याऽसाधारण्यविषय. त्वाभावत्वावच्छिन्नोभयत्वावच्छिन्न प्रतियोगिता तन्निरूपिताभावत्य. निष्ठावच्छेदकतानिरूपिता या प्रकृतानुमितिप्रतिबन्धकतास्वस. मानाधिकरणाभयावृत्तिधर्मावच्छिन्ना अथवा धम्मत्वसमाना. धिकरणावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकताभित्रप्रकारत्वनिष्ठा. वाछेदकताभिन्नत्वे सति प्रकारत्वनिष्ठावच्छेदकताभिन्नत्वे सति वा ताशविशेष्यत्वनिष्ठावच्छेदकताभिन्नत्वे सति विशेष्यत्वनिः ष्ठावच्छेदकताभिन्नत्वे सति वा निश्चयत्वनिष्ठावच्छिन्नत्वसम्बम्धाव डिशावच्छेदकताभिन्न प्रतिबन्धकतात्वनिष्ठावच्छेदकताभित्रावच्छे. देकत्वानिरूपिता या प्रतियोगिता तत्सम्बन्धावच्छिन्न प्रतिबन्धकत्व. निष्ठावच्छेदकता तदवच्छिन्ना तनिरूपितावच्छेदकतावदुभयावृति. धधिच्छिन्ना तदवच्छेदकतापर्याप्त्यधिकरणधर्मपर्याप्तावच्छेदकतानिरूपिता वा या प्रतियोगिता तत्सम्बन्धावच्छिन्नावच्छेदतानि. कपिताभावत्वनिष्ठावच्छेदकतानिरूपितोभयत्वनिष्ठावच्छेदकतानिरः पितासाधारण्याभावत्वावच्छिन्नप्रतियोगितानिरूपकाभाववृत्तिव्याप. कतारूपाभाषीयप्रतियोगितानिरूपितपरम्परीययकिश्चिदपावच्छिन्नविषयित्वाव्यापकविषयिताशन्यत्वनिष्ठाबच्छेदकतानिरूपितनिश्चय.