________________
सामान्यनिरुक्तितिवेचधा सीयवह्नित्वावच्छिन्नप्रकारकस्थासम्भवात् वाधेनेतरवाधस्य दुर्वलत्वात् वह्नित्वावच्छिन्नविधेयसाप्रयोजकस्य च परामर्षस्थ प्रति. वन्धकाभावस्य च सत्वेन तन्निरूपकत्वस्य च सम्भवाद् दोषयो. रभावात् ॥ यदिचानुभववलात्तत्रानुमितिरे व नस्वीक्रियत इत्युच्यते तदापि प्रकृतलिङ्गजन्याया अपि वह्निमत्ताहशमहानलादिविषयिण्या वह्निमत्ताहशमहानसत्वाधवच्छिन्नविधेयत्तानिरूपिकाया महा. नसीयवह्नित्वावच्छिन्नप्रकारताशुन्याया अनुमितेरसम्भवेन तत्र प्र. तिवन्धकस्वाभावान्नातिव्याप्तिसम्भवतिगृहाण । नच गदाधरमतेऽ. व्याप्तिः स्वरूपसम्बन्धेन वह्निमत्ताशमहानसविधेयकमहानसोद्दे. श्यकानुमितेरेवाव्यापकविषयताशून्यत्ववत्याः सम्भवात् ॥ यत्तु यदि स्वरूपत्वादिना संयोगाद्यवगाहिसंसर्गभ्रमस्यासम्भवो यदि च प्रमेयत्वेन वह्निमानिखिलताइशप्रमेयावगाहिज्ञानस्यैव यदपावच्छिन्नविषयताकत्वं यदिवा प्रमेयत्वादिना गुणादीनामपि न संयोगा दिनाभ्रमस्तदा वलिमदनुयोगिकस्वरूपेण महानसीयवह्नीतरवलय. भाववत्प्रमेयपक्षकवह्नयभावसाध्यकस्थले तादृशप्रमेयत्वावच्छेदेन वहिमत्ताशप्रमेयवाधे गदाधरमतेऽव्याप्तिर्दुरुद्धरा दोषघटकल. म्वन्धमात्रेणैव तादृशप्रमेयवत्वप्रसिद्धिसभ्भवेन तदवच्छिन्नविष. यताया अव्यापकीभूताया दोषविधेयकानुमिती नियमेन सत्वात् । वलयभावश्चात्र कालिकसम्वन्धावच्छिन्नप्रतियोगिताका तेन स्वरूपेण वृत्तिमतोवंसादिरूपप्रमेयस्यापि वह्निमत्त्वेन दोषघटकत्व. सम्भव इति तन्न ताशप्रमेयोदश्यिकायाः स्वरूपेण महानसीय धहिप्रकारिकाया अनुमिते स्तथात्वस्य सम्भवात् इति चेन्न अनुमिः तेस्संशयाकारतामते संशयाकारानुमितो प्रतिबन्धकत्वासवेनास. म्भववारणाय संशयास्यत्वस्य अप्रामाण्यज्ञानास्कन्दितानुमितिमादा. याव्याप्तिवारणायाप्रामाण्यज्ञानानास्कन्दितत्वस्य च ज्ञानपदार्थता. वच्छेदकतया विवक्षणीयतया लिङ्गज्ञानजन्यत्वस्य व्यावाभावे. न लिङ्गपदस्य तत्र निष्प्रयोजनलक्षणास्वीकारस्यानुचितत्वात् ॥ अथाहार्यशानमेव व्यावस्यमितिचेत् सत्यम् परन्तु ज्ञानपदल. क्षणाया आवश्यकत्वे संशयान्यत्वाप्रामाण्यवानानास्कन्दितत्व:पधर्मद्वयविशिष्टज्ञानलक्षणायाङ्गौरवात् प्रतिवन्धकतावच्छेदकीभू. ताभाववदन्यत्वविशिष्टशानलक्षणवोचिता अभाववत्ताच . स्वप्रति