SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ सामान्यनिरुक्तिविवेचना १०३ ान्यत्वसम्पत्तये तृतीयसम्बन्धनिवेशः एवञ्च जलव्यापक वह्नषभा वाधिकरणनिरूपितवज्जलवद्धत्वावच्छिन्नविषयताया जनकतानवच्छेदकत्वेन विशिष्टान्यत्वासम्भवेन तादृशहदत्वात्मकविशिष्टान्तर. तावच्छेदकरूपमादाय न सत्प्रतिपक्षाव्याप्तिः नच मेयत्वविशिष्टासा धारण्येऽतिव्याप्तिः वह्निव्यापकीभूताभावप्रतियोगिजलमितिज्ञानीयविषयताया जनकतावच्छेदकत्वे विशिष्टान्यत्वविरहेपि वह्निव्याप कीभूताभावप्रतियोगिजलं हरवृत्तीतिज्ञानविषयत्वस्य बच्छेदकत्वेन विशिष्टान्यतया तदवच्छेदकत्वस्यासाधारण्यत्वे सम्भवात् नच जलाभाववद्वह्निमत्कालीन पर्वतो वह्नद्यभाववाञ्जलादित्यत्र मेयत्वविशिष्टवह्निमत्पर्वतेऽतिव्याप्तिः वह्निमत्पर्वतत्त्वावच्छिन्नविषय. ताया ज्ञानवैशिष्ट्या वच्छिन्नप्रतिबन्धकताविशिष्टत्वादितिति वाच्यं जनकता स्वावच्छिन्नप्रतिबध्यतानिरूपितज्ञानवैशिष्ट्या नवच्छ्रिश्नप्रकृतानुमिति त्वव्यापक प्रतिबन्धकताकालीनत्वसम्बन्धेन स्वावृत्तित्वस्यैव तृतीयसम्बन्धतया विवक्षणात् । जलवदूधद नचैवमपि शुक्लजलवज्जलवत्कालीनहदः शुक्लजलाभाववाञ्जलाभावव्यादित्यत्र शुक्लजलवत्ताह शहद रूप वाधेऽव्याप्तिः श्वावच्छिन्नविषयतायाः स्वावच्छिन्न पतिवध्यतानिरूपितजलाभावव्या व्यवत्वावच्छिन्नविषयत्वावच्छिन्नज्ञ। नवैशिष्ट्यान वरुिन्न प्रतिबन्धकताकालीनत्वसम्बन्धेन स्वस्मिन् वृत्तित्वसत्वेन स्वावृतित्वसम्बन्धचिरहनिबन्धन प्रतिबन्धकताविशिष्टान्यतया मानवशष्ट्या वच्छिन्नप्रतिबन्धकतावच्छेदकतया च जलवदूधदत्वस्य तादृशषि शिष्टान्तरतावच्छेदकत्व सम्भवादिति वाच्यं स्वावच्छेद्यप्रतिवध्यता. विशिष्टतादृशप्रतिबन्धकताकालीनत्वस्यैव संसर्गत्वात् वैशिष्ट्यश स्वनिरूपितत्वस्व विशिष्टनिश्चयत्वव्यापक प्रतिबन्धकतानिरूपितप्रतिवध्यतावच्छेदकधर्मावच्छिन्नत्वोभयसम्बन्धेन तथाचोकसम्ब न्धेन स्वावृत्तित्वस्यैव जलवद्ध्रदत्वावच्छिन्नविषयतायां सत्वेन विशिष्टान्यत्वासम्मवान्नाव्याप्तिः एवञ्चानुमित्यव्यवहितप्राक्क्षणवृतिनिश्चयावृत्तिविषयतावच्छेदकत्वनिवेशेषि स्वावच्छिन्नाविषयकप्रतीतिविषयतायां तदेव निवेश्यं तावतैव हदोवह्निमान् वहन्यभाववदमा ववत्कालीन धूमादित्यत्राभाव व दूधदत्वस्य तादृशविशिष्टन्तरताव. च्छेदकत्वविरहेणाव्याप्यत्यप्रसक्तेः प्रतिबन्धकतागर्भलक्षणाद रोव्यर्थः ·
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy