SearchBrowseAboutContactDonate
Page Preview
Page 821
Loading...
Download File
Download File
Page Text
________________ ॥ शिल्पशास्त्र पारिभाषिक शद्धार्थ कोशः ॥ प्रादाय हस्त. शब्द व्युत्पत्ति शब्दार्थ वालाग्र. रेण्यष्टकेन बालाग्रं पासशे मजी ये पसाय थाय छे. लिक्षा. लिष्क्षा स्यादष्ट भिस्तु तैः २ वाला मणी को तिक्षा थाय छे. यका, भवेद् यूकाष्टभिस्ताभिः सिक्षा भणी : यू। थाय छे. यवमथ्य. । यवमध्यं तदष्टकात् | આઠ યૂકા મળી યવમધ્ય-આડે જ થાય છે. अंगुल. अष्टाभिः सप्तभिः पड्भिः । मा, सात अनेछ २ाय भेजवाथी अंगुलानि यवोदरैः અનુક્રમે જયેષ, મધ્યમ અને કનિષ્ઠ | प्रभान ये मांगण (राय) थाय छे. हस्त. तच्चतुर्विंशतिः करः - એવા ચોવીસ આંગળને એક હસ્ત અથવા गम थाय छे. ज्येष्ठो हस्तः स विद्विद्भिः 2018 २मा यव भजी मांग अने सेवा प्रोक्तः प्राशयसंज्ञितः यावीस गाना गाने प्राशय छे. साधारण हस्त. ' यः पुन: कल्पितः सप्त यब- | सात २॥ यव मणी से मांगण मेवा क्लतैरिहांगुलैः तज्ज्ञैः स . २४ मन ने साधारण अर्थात् मध्यमो हस्तः साधारण , मध्यम 300 3 छ. इति स्मृतिः मात्राशय हस्त. : मात्रेत्यल्पं यतः प्रोक्तं, छ । यव भणी मे आंगण मने सेवा । हस्तश्च शय उच्यते । यावीस यांना थयेसा गाने मात्राशय तेन मात्राशयः सः स्याद् १०४ जुड़े . हस्तो यः षड्यवाङ्गुलः स्यादेकमंगुलं मात्रा से मांगने मात्र हे छ. । कला प्रोक्तागुलद्वयम् मे मांगने ४८! छे. पर्व. पर्वत्रीण्यंगुलान्याहुः કે ત્રણ આંગળ મળી એક પર્વ થાય છે. मुष्टिः स्याञ्चतुरंगुला - ચાર આંગળની એક મુષ્ટિ-મૂઠ થાય છે. तलं स्यात् पंचभिः षड्भिः । थन पांय अथवा पाना छ मांग कर पादांगुलैर्भवेत् सप्तभिर्दष्टिः સાત આંગળની દ્રષ્ટિ થાય છે. अष्टभिरंगुलैस्तूणिरिष्यते। . मा समानी से तूलि थाय छे. मात्रा. कला, | तस थाय छ.
SR No.008441
Book TitleShilpratnakar
Original Sutra AuthorN/A
AuthorNarmadashankar Muljibhai Sompura
PublisherNarmadashankar Muljibhai Sompura
Publication Year
Total Pages824
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Art, & Culture
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy